________________
जैन-शिलालेख-संग्रह
[१५५--
५ गइ श्रीनाथु तस्य पुन्न ६ सं जोगा सस्य पुत्र सं ७ जीवा तस्य पुत्र संग८ इ श्रीपदारथ पा [थु] ९ ज्ञाता बघेरवाल १० गात्र [तेन] सव्या वापा [पी] प्र. ११ तिष्ठा कृता सुम [शुमं] १२ भवतु सन्नधर (सूत्रधार) १५ राभा |श्री
दूसरा लेख १ (श्री) गणेशमारतीभ्यां नमः । नत्वा देवं विघ्नराजं गणेशं देवीं वाणीं दिव्यसिंहासनस्था जीवासूनोद......."(दशायां)....."लोके
(कल्पवृक्ष) " (॥१)(भ्रा)जितपादपना ॥ २ (सम) स्तसंदर्शितमोक्षमार्गा विद्वप्रिय पान्तु पदार्थकं ते ॥२॥
सार्द्धद्वादशजातयो निगदिता श्रेष्ठा विशां भूतले तन्मध्ये (प्र)थिता सुधर्मनिरता व " " धर्मे स्वकीये स्थिता मि३ (थ्यास्थावि) निवर्जितातिनिपुणा. पण्ये स्थिताना शुभे ॥३॥
नेत्रवाणेषु गोत्रेषु श्रेष्ठिगोत्र शुमं मत । तस्मिन् पदार्थको जातः सर्वगोत्रप्रकाशक ||॥ त " " (प्र) दानाधिगतप्रतीति ॥ ४ (ज्या) पारदक्षो निजबंधुमुख्यः नाथू धनाढयः प्रथितः पृथिव्यां
॥५॥ तस्यात्मजोमस्सु (हृदाह)"रत्नाकराच्छीतकरः कलापः । यथा जनानंद (करः) " • (मुदन) कीर्ति. ॥३॥ मामददुर्गा