________________
-१९]
पहाड़पुर ताम्रपत्र
१ स्वस्ति पुण्ड्र ( वर्ध ) नादायुक्तका आर्यनगर श्रेष्ठिपुरोगाञ्चाधिष्ठा नाधिकरणं दक्षिणांशकवीथेयनागिरह
२ माण्डलिकपलाशापार्श्विक वटगोहालीजम्बुदेवप्रावेश्यपृष्ठिमपो
तक गोषापुञ्जक- मूळनागिर हमावेश्य
३ freeगोहालीषु ब्राह्मणोत्तरान् महत्तरादिकुटुम्बिनः कुशलमनुवर्यानुबोधयन्ति । विज्ञापयत्यस्मान् ब्राह्मणनाथ
8 शर्मा एतद्भार्या रामी व युष्माकमिहाधिष्ठितानाधिकरणे द्विदीनारियकुorarपेन शश्वत् कालोप मोग्याक्षयनीवीसमुदयवाह्या
·
५ प्रतिकर खिल क्षेत्र वास्तुविक्रयोनुवृत्तस्तदर्हथानेनैव सकाशाद् दीनारत्रयमुपसंगृह्यावयोः स्वपुण्याच्या
६ यनाय वटगोहाल्यामवास्यान् काशिक- पंचस्तूप निकायिक निर्ग्रन्थश्रमणाचार्य - गुहनन्दि-शिष्य प्रशिष्याधिष्ठितविहारे
क्रमेणावयोः
७ भगवतामर्हतां गन्धधूप सुमनोदीपाद्यर्थन्तलवटकनिमित्तं व (त) एव वटगोहालीतो वास्तुद्रोणवापमध्यर्ध ज
८ म्बूदेवप्रावेश्य - पृष्ठिमपोत्तकेत् क्षेत्रं द्रोणवापचतुष्टयं गोषाटपुंजा द्रोणवापचतुष्टयं मूलनागिरट्ट
९ प्रावेश्यानित्व गोहालीतः अर्धत्रिकद्रोणवापानित्येवमध्यर्ध क्षेत्रकुख्यवापमक्षयनीव्या दातुमि ( त्यत्र ) यतः प्रथम
१० पुस्तपालदिवाकर नंदि - पुस्तपालधृतिविष्णु - विरोचनरामदास- हरिदास-शशिनन्दिषु प्रथमनु"
"मवधारण
११ यावघृतमस्त्यस्मदधिष्ठितानाधिकरणे
शश्वत्कालोपभोग्याक्षयनीवासमु ( दयवा ) ह्याप्रतिकर -
द्विदीनारिक्यकुश्यबापेन
१२ (खिल ) क्षेत्रवास्तुविक्रयोनुवृत्तस्तद् यद् युष्मान् ब्राह्मणनाथशर्मा एतमार्या रामी च पलाशाहपार्श्विकवटगोहालोस्थ