________________
नागपुरके लेख
898
२२७ संमत १३०४ जाके १७६६ प्लवंगनामसंवत्सरे मिती बैसाख सुदी १३ बुधवासरे इदं मुनिसुवत स्वामी श्रीमूलसंघ बलास्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये भ० श्रीमद देवेंद्रकीर्ति उपदेशात् बघेरत्रालवंश | चवरिया गोत्रे रतनसावजी श्रीनागपूरे प्रतिष्ठितं । ( विवरण क्र० २२४ )
२२८ संमत ११०४. मिती वैसाख सुदी १३ । ( विवरण क्र० २८२ ) २२६ संवत् १९०७ शके १७७२ मिती श्रावणसुदी ५ सोमवार नागपूरनगरे श्रीमूह संघ सरस्वतीगच्छ बलात्कारगण श्रीपाइवंनाथस्वामिचैत्यालये इदं पद्मावतिदेवि प्रतिष्ठितं ।
( विवरण क्र० २३४ ) २३० संवत् १९०७ शके १७७२ मिती श्रावण सुदी ५ सोमवासरे नागपूरनगर मुकसंबे सरस्वतीमच्छे बलात्कारगणे श्रीपार्श्वनाथस्वामीचैत्यालये अयं पार्श्वनाथप्रतिमा म० देवेंद्र कीर्तिस्वामिना प्रतिष्ठितं । ( विवरण क्र०१९६ )
२३१ समत १३०७ मिती श्रावण सुद: ५ म्० स० ब० नागपूरे पार्श्वनाथदेवालये प्रतिष्ठितं । ( विवरण क्र० १८५, ३८५ ) २३२ अयं मेरू इंगोलीग्रामे शांतीनाथस्वामीचैत्यालये स्थापित संवत् १९०८ शक १७७३ वर्षे विरोधकृत नाम संवत्सरं श्रावणमासं शुक्लपक्षे १० बुधवासरे मुलसंघ सरस्वतीगच्छ बलात्कारगणे कुंदकुंदाचार्यान्वये नागपूरनगरे पार्श्वनाथस्वामीचैत्यालये भयं मेरू जिनान् श्रीदेवेंद्र कीर्तिः स्वामीना प्रतिष्ठाप्य इंगोलीग्रामे स्थापितं ( विवरण क्र० १६५ ) :
२३३ संमत १९०८ शक १७७३ श्रावण सुद १० बुधवार मुळसंग सरस्वतीगच्छ बलात्कारगण कुंदकुंदाचार्याश्वये नागपुरनगरे ओपाश्र्वनाथ चैत्यालये अयं श्रीनेमिजिन देवेंद्रकीर्ति प्रतिष्ठितं । ( विवरण क्र० २१७, २३० )