________________
gat
तप मा ललितकीसि तत्प म०. धर्मकीर्सि उपदेशात्-पहे। (विवरण क्र. २१३) ॐ नमः संमत १६७१ वर्षे वसास सुद ५ मलसंधे बलात्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये म० अशकीर्ति तत्प? म. धर्मकीति तदुपदेशात् पौरपहे सा उदयचंद मार्या-अचिनारा मूले गोविलगोत्रे उदयगोरेंद्र प्रतिष्ठा प्रसिद्धं सोनी दामोदर निर्मापितं संमवानि संसाहित प्रतिष्ठामध्ये प्रतिष्ठितं नंदिश्वरजिनबिंब । (विवरण क्र. २१५) संवत् १६७२ वर्षे फागुण सित २ तिथौ मेडतानगर लोढागोत्रे सं० वारपात मार्या सकतादेवीभ्यां श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीजिनचद्रसूरिमिः । (विवरण ऋ० १५८ ) सके १९३७ । ( विवरण क्र०५४१) संमत १६७६ वर्षे माघवदो ८ श्रीकाष्टासंघे लाडवागढगच्छे महारक श्रीप्रतापकीर्ति आम्नाये बरवालज्ञातौ बोरखंज्यागोत्रे धर्मतीसा मार्या अंबाई तयो पुत्र लखमणसा प्रमुख पंचपुत्र समार्या सपुत्र श्रीचन्द्रप्रभु प्रणमंति । श्रीकाटासंधे नंदितटगच्छे म० श्रीभूषण प्रतिष्टितं बहादरपुरे । (विवरण ऋ० २९८) संमत १६७६ वर्षे माधवदो""काष्टासंगे लाडवागडगच्छे श्रीप्रतापकीर्ति उपदेशात् बघेरवाल ज्ञातिय गोवालगोने सं. बापु भार्या जमुना ( विवरण ऋ० १४३) [सं०] १६८१ पार्श्वनाथ मानिक । ( विवरण क्र. ४३८) संवत १६८१ वरपे चैत्र सुदी ५ रवऊ श्रीमलसंधे महारकलीललितकीर्तिदेवास्तस्पट्टे मंडलाचार्यश्रीरत्न कीर्तिदेवास्तत्पढे आचार्यश्रीचंद्र कीर्तिस्तदुपदेशात् गोलापूर्वान्वये खाग नाम गोत्रे सेटि मानु भार्या चंदनसिरी तरपुत्र सेटि कतुरु भार्या किसवा तस्य पुत्री आदी निस्य प्रगमति (विवरण ० २६५)