________________
-५३९]
गेरसोप्पेके लेख २ श्लोकः ॥ भोजणश्रेष्टिपुत्रोसौ कल्पवेष्ठिपुंगवः (1) अकारयत्
सुतो यस्य मावाम्बागर्भजोजनाः ॥ [ यह नेमिनाथ मूर्ति ओजणश्रेष्ठिके प्रपौत्र तथा कल्लपोष्ठि एवं माबाम्बाके पुत्र अजणश्रेष्ठिने देशीगण-घनशोकवलीके आचार्य ललितकोतिके शिष्य देवचन्द्रसूरिके उपदेशसे स्थापित की।]
[ ए० रि० म० १९२८ पृ० ९५ ] ५३६ गेरसोप्पे ( मैसूर )
काड १ श्रीमत्परमगंभीरस्याद्वादामोघलांछन (1) जीयात् त्रैलोक्यनाथ
स्य शासनं जिनशासनं (1) २ श्रोजिनराजराजितपदाम्बुजरा जमराल नगिरिय राजशिरो३ मणि प्रचुरकीर्तिदिशावलयप्रकाशनुं तेजभुजप्रतापरिपुराजमुखां४ बुजं हस्तवीरनुं भूजनवन्ध होनृपनर्थिजनावन कल्पवृक्षy
होन्
५ नमहीशनात्मजेयु मालियब्बरसिगे कामराजगं सन्नुतमूर्ति होन
नृपनात्मसबान६ धव मंगराजनुं मन्मथरूप हरिहरनृपालकनातन पुत्र हैवणरसंगे
मन:प्रियान्७ गनेयु सान्तलदेवि समाधिकाल दोलु भाकेय गुरुगलु लोकल्याति
यनान्तिद् अनन्८ तवीर्यरु रतिसंकाशसोबगेनिसि सन्दिा कान्तेगे हैवणरस
वल्लमनादं । स्मररूपं ९ सूद्रकंगी पुरदोलु कीर्तिवेत्त बोम्मणसेटिव वरवनिते बोम्मकंग