________________
जैन शिलालेख संग्रह
५ वारदल श्रीमस्तु । दानिवासद चेन्नरायवोडेयर म
६ कलु | चिकवीरपवोडेयर मक्कलु । वेनवीरप्पोडेयरू । गेरसो७ प्पे समंतभद्रदेवर सिव्यरु | गुणभद्रदेवर सिब्ब
८ वीरसेन देवरिगे । कोट भूमि क्रयपत्रद क्रमवेंतें
I
३३२
[ ४८७
९ दरे । बालेपाक तम्मयन मग नरसप्पनु नष्टसं
१० तानवागि होद सम्मंद आतन भूमि यीचलदाल ग्रामदकि । ११ एण्टु खण्डुग बिजवरि भूमि नम्म भरमनिगे हरवरियागि १२ बन्द सम्मंद आ भूमिनू दानिवासद चेलरायवोडेय
१३ र मक्कलु । चिक्कत्रीरवोडेयर मक्कल चेनवीरवोडेयरु ।
१४ गेरलोप्पेय समंतमद्रदेवर शिष्यरु गुणमद्रदेवर शिष्यरु
१५ वीरसेन देवरिगे । क्रेयवागि कोटवागि। आ भूमिगे । सलुव । क्र१६ यद्रव्य । लक्षणलक्षित तत्कालोचित मध्यस्तपरिकल्पित उभे
१७ यवादिसंप्रतिपक्ष कालपरिवर्तनके सलुव प्रिय
१८ साहे । निजगति वरह गद्याण ग ३० अक्षरदलु मू१६ वत्तु वरहंनु तारविस उलियदे सल्लिसि कोण्डेवागि । श्रा एण्ड २० खण्डुग भूमिगे सलुव चतुसीमेय विवर मूडलु नन्दिगाव | २१ तिम्मरसैयन गदेविंदल पडवलु । पडुवलु नरसोपुर२२ हलदिं वलु (?) मूडल | बडगलू दरविंदलू । कलू । तें२३ कलु श्ररमने गदेविंदलु बढगलू । यिति चतुसीमैयालगु२४ ल निधि निक्षेप जल पाषाण अक्षोणि श्रागमि सिध साध्यंगलेंब २५ अहमोग तेजसाम्यवनु आगुमादिकोण्डु निवु निम्म शिष्य२६ रु पारम्परेयागि आचंद्राकंस्तायियागि सुखद भोगिस २७ बहिरि दुबरसि कोट क्रयस्यासनपटे यिदक्के अभिला२८ से बटवरु देवलोक मर्त्यलोकक्के विरहितरु । श्रोहत्य २९ गोहत्य बजनरहरु चेमवीरखोडेर श्री
३० श्री श्री श्री