________________
३३०
जैनशिलालेख संग्रह
४५६ येडेहल्लि ( मैसूर )
शक १५०६ = सन् १५८४, काड १ शुभमस्तु नमस्तुंगशिरश्च॑विचंद्रचामर (चार)वे २ त्रैलोक्यनगरारं ममू(ल) स्तंभाष शंभवे ॥ स्वस्ति श्री३ विजयाभ्युदय सासिवाहसकवरुष १५०६ नेय संद वर्तमान । ४ तारण सं। भाश्विजा शु १० मि भादिवारदलु श्रीमतु ।
दानिवा५ सद चेवरायवडेर । मकलु चिकचीरप्पवाडेरु मालु पेनवि६ रबाडेरु गेरसोप्पे समंतमद्रदेवर सिष्यरु गुणभद्रदेवरु सिष्य७ है। वीरसेनदेवरिगे। कोट भूमि क्रयपत्रद क्रमवेन्तेन्दरे
मालेपा(ल) ८ बन्दप्पन मग लिंगण्णनु । नष्टलन्तनवा(गि)होद सम्मंद।
प्रातन भू. है मि नागलपुरद प्रामद बलगे तेंगिनहितलग खकंग
वंभ१० स बीजवरि । आ भूमि नम्म आरमनिगे हरवरियागि बन्द ११ सम्मंद । यी वीरसेनदेवरिगे क्रेयावागि कोटेवागि आ भूमि१२ गे सलुव क्रय द्रव्य । लक्षणलक्षित तरकालोचित मध्यस्तपरि.
कल्पित उ१३ भयवादिसंप्रतिपन कालपरिवर्तनक्के सलुव पियसाहेनिजग१४ हि वरह ग ३२ अक्षरदलु मूवत्तु येस्ड वरहनु । तरविस उलि१५ यद। सले-साकल्यवागि सल्लिसि कोण्डेवागि। मा भूमिगे
सलुव चत्तु१६ सीमेय विवर । मूडलु । ई गद्देय नीरएकल आगलिंद पडुलु