________________
-१५३]
गेरसोप्पेका लेख १३ धात्रीव हैवणश्रीमावलरसो समूर्जिताद्वानयुता सुशीला
श्रीमन्नननिलिम्प - मौलिविलसन्माणिक्य. सर्पद्यतिपादपन -
नखर श्रीपार्श्वना१४ थेन तु कामं मंगरसात्मजो गुरुगुणीहैवणाख्योमवत्"""
जैनयोगिनिकरर साहित्यरत्नाकरर् श्रीमद्धातृनितम्बिनीव नितरां नृपालंकृता भू१५ मौ भूरिगुणोजमास्करलसत्प्रत्यग्रमासान्विता काम मंगनृपा...
गुरुदया देवी""श्रीमावलांवा "सुभासूतियुति प्रत्यहं १ कं । १६ आ मावकरसियरसं भूमीशविनम्रपाद केशवभूषं कामारिमसित
मस्तकसोमद्युतिकीर्ति को"सुरलोकद सुरतरुविन गुरुफ१७ लमं मेदु तृप्तियिल्लदे सुरक्षं धरेयोल भूसुरादरु बरकेशवभूप
कल्पभूजस्पृहेयिं मातिकीर्त्या श्रीकेशवमापतिरप१८ रांबुधितीरगा जिनपतिश्रीपादपमानता भूमौ भाविजिनेन्द्रचन्द्र
विलसच्चारित्रनु"रागोदया संसारसारोदया। १९ त्र्यन्ध्यग्न्यैकसमन्धिते शककृते श्राशावरीवत्सरे माधे मानित
पंचमीतिथियुते श्रीसौम्यवारे सिते पक्षे 'आदिराजवनिता
धर्मामिधाने पुरे कामं कारयति स्म २० जक्यबरसी पाश्च प्रतिष्ठा मुदा। अनन्तरं । नगिरद राज
होन्नरसनन्वयवार्षिगे चन्द्रं सले तां सोगयिप हैवेभूपनलियं
कलिकालद २१ कर्णनेम्बरी जगदलु मंगभूवरन बान्धवे तंगलेदेविनन्दनं
नगेमोगदा कल्पभूज केशवरायनु कीर्तिवल्लमं । के। अन्ता
नगिरद राज२२ र सन्तानाधियोलु लक्ष्मीमाणिकदेवीकान्तनू एनिपंवीरायंगे
कन्तुविनन्तुदयिसिद संगनृपालं संगविदूर क्षेमपुरतीर्थ जिनेन्द्र
पाद