________________
२९४
जैनशिलालेख-संग्रह
[५१५३ प्रबन्धरचनाचातुर्यपद्मासनः पायाद् वो जिनसेन इत्यभिधया
ख्यातो मुनिग्रामणीः । (१) श्रीमत्पुस्तक४ गच्छसूरसदृशो विश्वप्रकाशात्मकस्त्रैवियो गुणमद्रदेवयतिपः
श्रीसूरसेनस्तत: (१) शिष्यः श्रीकमलादिमद्रगणभृद् दे. ५ वेन्द्रसेनस्ततः । तेनाकारि कुमारसेनमुनिपो वादीन्द्र-चूडामणिः
(२) तच्छिष्याः हरिसेनदेवादयः । मा६ धुर्य वाचि कारुण्यं हृदि तीव्र तपस्ततः । श्रोप्रमाकरसेनाल्य.
गुरुश्रेयो विराजते । (१३) तत्पद्मोदय७ शैलतिग्मकिरणस्त्रविद्यपारंगतो भूपालार्चितपादपंकजयुगः
श्रीलक्ष्मिसेमो मुनिः (1) लोकं सत्त८ पसां निधानमनघं कारुण्यवारांनिधिः दाने कल्पकुजोपमो
विजयते कामेमकण्ठीरवः । (४) ६ श्रीमदनसेपमुनिपो सज्ज्ञानामृतपयोधिपूर्णेन्दुः (1) सुदृढतपोगुण
युक्तो भाति श्रीमत्प्रमा१० करायसुतः । (५) द्वीपितटाकनामनगरीपति शंखजिनेन्द्रचन्द्र
मश्रीपादपंकजालिरमकाम११ रकीर्तिमुनीन्द्रपादसेवापरिपक्वबुद्धि बलगारसमाइयवंशपद्म
तारापति रंजिपं स्वजनक१२ जनमोमणि वैश्य मायणं । (६) गुणतुंग होलराजं पितृ गुणवति
देवमाम्बेतन्नम्बेयु१३ यद्गुणरत्नं नागराज परिकिपोडे पितृव्यं गुणकालयं माकणन् ___भात्मीयानुजं तानेनिपगणित१४ सौमाग्यदि माग्यदि धारिणियोल विख्यातिवेत्तं जिनसमय
सरस्सारसं मायणाय । (७) मतं लोकै१५ कमित्रं प्रचुरतरकलावल्लभं वन्दिवृन्दोत्करपुष्यत्-कल्पभूजं
बुधनुतचरितं वाक्परं