________________
३०५]
करन्देका खा
४०५
करन्दै ( उत्तर अर्काट, मद्रास ) १४वीं सदी, तमिळ
२८९
[ यह लेख विजयगण्डगोपालदेवके २०वें वर्षमें लिखा गया था । पोनूरके निवासी अरुवन्दै आण्डालु तिरुच्छोरुत्तुरं उडेयारद्वारा इस जिनमन्दिरमें सन्ध्यासमय छह दीप प्रज्वलित रखनेके लिए तीन पलवनमाडै तथा कुछ चावल के दानका इसमें उल्लेख है । ]
[रि० स० ए० १९३९-४० क्र० १३८ ] ४०६ हिरेचीटि (मैसूर)
१४वीं सदी, कन्नड
१ नमो वीतरागाय । श्रीमत्परमगंमीरस्याद्वादामोघलां
२ छनं जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनं । सागरवारिवेष्टितसमस्त
३ धरारमणीधनस्तनाभोगविदेम्बिनं विदितविस्तृतसारतरामहारदि ४ नागरखण्डपत्रपरिवेष्टनदिं जननेत्रपुत्रिकारागमनितु माणदुदे
644
मनस्सु
५ खर्द बनवासिमण्डलं । नागरखण्डं बनवासेगागिकुं भूषणं-बोलु ६ .... गिरेबागि मेरेगुं नागलतापूगवनदिनेसेव तवे सों
७ ..''नागरखण्ड सागरमागे तोर्पु
सुख किम्बागिगे मेरेबुदी नमुना सेणिसेडि ९ ...बसदिय माडिसिद्र-इन्वण्णतम्मंदिब्बिरु शाम्बिजिनेश्वर१० बसदियं माडिति सन्तोषदि सन्तसर्दि पडेदर्द भराचन्द्र ११ ... गुणवार्षिय पढेडु बालुत्तिरे पलका पुरुषनिधि नाम
१९