________________
२५२
जैनशिलालेख-संग्रह
३२७
हलेबीड ( मैसूर ) शक ११५७ = सन् १२३६, संस्कृत-कन्नड १ श्रीमद्देवासुराहीन्द्रपूजितश्चांगजन्मजिद् देवः श्री. २ वीरतीर्थेशः पायाद मध्यजनबजान् ॥ (१) श्रीमल्लोकैकविख्या३ तमूलसंघो विराजते कोण्डकुन्दान्वयस्तत्र देशीयाख्यगणा४ ग्रणीः ॥ (२) श्रावोरनन्दिसिद्धान्नचक्रवत्यनुजो महान्
श्रीमदबा५ हुबली नाम मुनिः सिद्धान्तपारगः ॥ (३) सकलज्ञ
प्रतिपादितोमयनया६ मिज्ञानसंपन्नको मदनोद्यदवदावतोयदविभुः सद्धर्मरक्षामणिः
दलिता७ ष्टादशसत्पदार्थनिपुणः षड्व्य वेदो जयत्यखिलो/नुतचारु ___ बाहुबलिसिद्धान्तीश्वरः८ सन्मुनिः ॥ (५) तस्याप्रशिष्योखिलशब्दशास्त्रपारंगमः स्वात्म
सुखानुवर्ती । स्याद्वादविद्याकुश९ लो विभाति कामाम्बुजेन्दुः सकलेन्दुयोगी ॥ (५) अहणंदिमुनी
न्द्राणां चारित्रं विस्मयावहं । १० तेषां प्रणयिनी वाणी तस्यास्तन्मुनयः प्रियाः ॥ (६) जल्प
वितण्डकथासु च शब्दाग५१ मजिनमुखोत्थपरमागमयोरुभिद्रं यश्चित्तं स विद्यारुहोहणन्दि१२ मुनिः ॥ (७) एष श्रुतगुरुय॑स्य सकलेन्दुमहावतेः । तस्य
विद्यामहाप्रौढिर्मा१३ शेवण्यते कथं । (८) इत्थंभूतो यमीशो वरजिनमुनिसद्वन्द
मध्ये विराजत् षड्विंशत्यधि