________________
२१८
जैनशिलालेख-संग्रह
[३१९५४ लूरि नैऋत्यदल्लि एलेदोंट हारुगोल मत्सरोंदु कम्मवेलनूरस्वसेंटु
तेकणि बंद मुगुलिय हल्लवदकें तेंकण हेले प५५ दुवला हल्लं बडगहरुबबाविय तोटं । मूडल मूलस्थानदेवर तोटं ।
भानेयकोणोरूल नडुवण देवालयद तोटं । आ ए. ५६ लेय तोरदि तेंकला हल्लदिं मूडल हृदोंट कम्मं नाल्नूरु ॥ ई ___ सीमेगलोलेल्ल नट्ट कलगल ॥ ओसेदी शासनमार्गदिं नृपरदार
पालिप्परी ५७ धर्ममं निसदं तत्सुकृतात्मरात्मबलमित्रप्रेयसीगोत्रपुत्रसमृद्ध
स्वदोलोंदि विश्वधरेयं निष्कंटक माडि संतोसदि राज्यमनप्पु
केन्दु पडेव५८ दीर्घायुमं श्रीयुमं ॥ एनिसुं लोमदे शासनक्रममनावों मोरिदं
तद्दुरात्मनसेव्याचरणान्वितं पलिगे पैशून्यक्के पापक्के भाजन
नल्पा५६ यु रुजाविलं रिपुहृतात्मोर्वीतलं दुर्वलं धनदुःखास्पदनागलु
नरकदोलोल काडुगु मूडुगुं ॥ सामान्योयं धर्मसे६० तुर्नृपाणां काले काले पालनीयो भवद्भिः। सर्वानेतान् माविनः
पार्थिवेंद्रान् भूयो भूयो याचते रामभद्रः ॥ स्वदत्ता परदत्तां ६५ वा यो हरेत वसुन्धरां षष्ठिं वर्षसहस्राणि विष्ठायां जायते
कृमिः ॥ प्रहतारिवजकार्तवीर्यसचिवं श्रीबीचिराजं यशोमहि६२ तं पेलिमेनल के शासनमनोर्षि बालचंद्र गुणाग्रहि विद्वजन
संमतस्फुटपदार्थालंक्रियासंकुलावहमप्पन्तिरे पेल्दनिन्तु कवि
कन्दपं बुधाधीश्वरं ॥ [इम लेखका साराश जै० शि० सं० भाग ३ में क्रमांक ४५४ में दिया है । किन्तु उस समय मूल लेख प्राप्त नहीं हो सका था । यह लेख भी पहले लेखके ही दिन अर्थात् पौष शुक्ल २ शक ११२७ को लिखा गया