________________
जैन शिलालेख संग्रह
[ ३१८
५६ ण्डं पलवस्तु आ हेरिंगे अल्लधरिसिनं पलं हन्तु । गाणक्के निचत्वेण्णेय । अडकेय हेरिंगे अडकेयिष्यत्तरदु था जबलक्के के हंनेर । एलेय हेरिंगेले नूरु हो
२४२
"
५७ रंगेलेययवत्त । तेंगिन काय हेरिंगा कार्योंदु | ओलेय हेरिंगे ओलेय सूडेरडु आ होरेगे सूडोंदु । होरगणि बन्द बेल्लद मंडिगे बेल्लदच्च हदिनदु आ
५८ होरेगे अच्चोंदु | बालेय हेरिंगा कायारु आ होरेगे कायमूरु । नेल्लिय काय हेरिंगा काय्बल्लवोंदु । कर्विन हगरक्के ओदु कर्बु । बलहद हरिं
५९ मे बहवोपलं मत्तमा शान्तिनाथदेवर बसदिगे श्रीकार्तवीर्यदेवं कोट्ट अंगडि बडगगेरिय बडगण हरिय पडुवण कडेयोल राजवीथियिं मूडल नाल्कु ॥
६० बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः, यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ अपि गंगादितीर्थेषु हन्तुर्गामथवा द्विजं निष्कृतिः स्यान्न देवस्व
६१ ब्रह्मस्वहरणे नृणां ॥ ओदविंदी धात्रियेक्लं मिगे पोगले चिरं वर्तत निस्याभ्युदय श्रीकात वीर्य क्षितिपविपुल साम्राज्यसन्तान मुर्वीविदि
६२ श्री बी चिराजप्रथितविमलशान्तीशरावासधर्मं सदलंकारस्फुटार्थावितपदकविकन्दर्प सुव्यकसूकं ॥ दोषव्यतीतमर्थ विशेषमिदेने पेलूदनोल्दु शासनमं पीयू
६३ समसूक्ति चातुर्माषाविचक्रवर्ति कविकन्दर्प ॥ श्रीमन्माधव चंद्रविद्यचक्रवतिवाक्सुधारसनाभ्युदितनिस्य साहित्य कमलवन मरालं बालचंद्रदेवं पेes शासनं