________________
जैनशिलालेख-संग्रह
[३१८
बेलगाँव ( क्रमाक १ ब्रिटिश म्यूजियम )
कन्नड, शक ११२७ = सन् १२०४ १ श्रीमवरमगंभीरस्याद्वादामोघलांछनम् । जोयात् त्रैलोक्यनाथस्य
शासनं जिनशासनम् ॥ नमो वीतरागाय शान्तये ॥ २ श्रीजिनसमयनवांधि राजिसुतिर्कमयमोर्जितामृतरस्न-श्रीजननगृहं
सत्वदयाजीवनमपरिमितगमीरमपारं ॥ नवमौक्तिकहारं ३ श्रीयुवतिगिदेनिसिद कृष्णनृपवंशजपार्थिवचयदोल सेनरसं
भुवननुतं मिसुपनेसेव नायकमणिवोल् ॥ वरकू. ४ डिमडलाधीश्वरनेनिपा सेनविभुगे सुतनादं दुर्धरवैरिभूप
मीकरपराक्रम कार्तवीर्यननुपमशीयं ॥ आ विभुगादल सति पना५ वति जिनसमयवृद्धिकरणापरपन्नावति बुधाभिमतपमावति वज्रा
युधंगे पौलोमिय वोल ॥ अवरिवरगं पुट्टिदनवनीश्वरमौ६ लिमंडनं लक्ष्मनृपं परिमलमुक्ताफलमोसेव वार्धिगं ताम्रपणेगं पुटुववोल ॥ एनेबे लक्ष्मिदेवक्षितिभुजन भुजाटोपमं विद्विषद्धा.
ब्रीनाथर संजे• गपं मटपदहतियंदाद केंदूलियेंदालीनाभ्रधानमं तांनयतुरग
खुरोद्घोष मेंदंजि नानास्थानस्थायित्वमं केल्पडेयदे बिडदोदुतमिदंपरिन्नुं ॥ अपराधिगलने नोलपुदु नृपालकरदंडनीति वाप्पु धनाज्ञाधिपनागे लक्ष्मभूविभुवपराधं दंडमेंबिविल्ले कृतियो॥ ९ अमृतांभोराशियोल पुट्टिद सिरियनणं बस्तु धात्रं स्वमायाक्रमदि
बेरोवलं निर्मिसि चपलेयना कृष्णनोल. कूडि मत्ता विम