________________
वेरावलका लेख
૧૧
रन्यूनविक्रमः । श्रीमीमभूपतिस्तेषां राज्यं प्राज्यं करोत्ययं ॥ 99 मालाक्ष राण्यनम्राणां यो बभंज म-
-२८७ ]
६
७ नंदिसंघे गणेश्वरा । बभूवुः कुंदकुंदाख्याः साक्षात्कृतजगत्त्रया: ॥ १३ येषामाकाशगामित्वं स्था-
८ ... तपंचकमुज्वलं । रचयित्वाथ जल्पति येऽन्यनियमपूर्वकं ॥ १५ कालेऽस्मिन् भारते क्षेत्रे जाता-
ह...रणास्तववर्त्मनि तेषां चारित्रिणां वंशे भूरयः सूरयोऽभवन् ॥१७ सद्वेषा अपि निद्वेषाः सकला अक
१० भावस्यारुरोह तत् । श्रीकीर्ति प्राप्य सत्कीर्ति सूरिं सूरिगुणं ततः ||१३ यदीयं देशनावारि सम्यग्वि
११ कश्चित्रकूटाश्चचाल सः । श्रीमने मिजिनाधीश तीर्थ यात्रा निमित्ततः ॥२१ अहिल्लपुरं रम्यमाजगाम
१२ ...नींद्राय ददौ नृपः । विरुदं मंडलाचार्यः सछत्रं ससुखासनं ॥ २३ ॥ २३ श्रीमूलवसतिकाख्यं जिन भवनं तत्र
१३ ... संज्ञयैव यतीश्वरः । उच्यतेऽजितचंद्रां यस्ततोभूत्स गणीश्वरः ॥२५ चारुकीतियशःकीत ध
१४.मुक्तो यो रत्नत्रयवानपि । यथावद् विदितार्थोभूत् क्षेमकीर्तिस्ततो गणी ॥ २७ उदेति स्म लसज्ज्योति
१५ ...लेपि वासिते हेमसूरिणा । वस्त्रप्रावरणाय
१६ कीर्तिर्यस्कीतिर्नर्तकी व नरिनर्ति । त्रिभुवनरंगे वासुकिनपुरशशितिलकनेपथ्या ॥ ३१ ते
१७ ति ॥ ३२ समुद्र्ष्टतसमुच्छन्नशीर्ण जीर्णजिनालयः । यः कृतारं म निर्वाहसमुत्साहशिरोम ( णिः ॥३३ )