________________
-२६८] ___ बोगाडिका लेख
१९९ मनिंद्रनं विभवादिं गेन्दिर्दना माचिराजनन् भार्मणि ( सलापर ई ) विश्वंभरामागदोलु ॥ आ विभु माधिराजन मावं बल्लय्यन् श्रयन् ई धरेगेल्लं काव गुणदिन् श्रादन् अदाव गुणगणदिन पातन् एणेयप्पनं ॥ भधिगमसम्यग्दृष्टियन अधिगतसकलागमार्थनं कविबुधमागधदीनजैनजनतानिधियं पोगललुके बल्लर आर बल्लय्यनं विरिदवन् ईयलु बल्लं सरणदडे करुणदिंदे कायलु बल्लं पुरुषांतरमं बल्ल परिकिपडतल्ते.. ३ ल नादं बल्लं ॥ परकान्तालकजालकक्के पर.."दाराहरलक्के... पानतरोत्तुंगस्तनद्वन्द्वसुंदरसंगक्के परांगनाभुजलतासंश्लेषणकोडिसं निरुत श्रा'बलदेव'"निदं परिहतपरदारः दीनांधनाथ.." विदितविशदकीर्तिविश्रुतोदारमूर्तिः स जयतु बलदेवः श्रीजिनेन्द्रांघ्रिसेवः ॥ अन्ता बल्लालमहीकांतन वरमन्त्रिवल्लमं बल्लय्यं सन्ततजिनपूजनेगागन्तुकर्म भो(ग)वदिय बसदिगे बिह ॥ नीचेकी ओर ४ होरवारु ओलवारु मग्गदेरे कालबोवनहल्लिय""यिनितर मत्तंतु मनेसुंक नेरे मलवत्तियसुंक विनितं.॥ वनपालम सुंकवनितं मनुमार्ग मदनमूर्ति विभु बल्लय्यं मनमोसदु भोगवसदियोलु जिनपूजेगे मक्तिदिदा... ५ दिदिन्तिदनेरदे काव पुरुषंगायुं जयश्री.दं कायदे काव्य पापिगे वारणासियोल एकोटिमुनीन्द्ररं कविलेयं वेदाध्यरं कोन्दुदोंदयशं पोर्दुगुमेंदु सारिदपुदीशैलाक्षरं धात्रियोल ॥ विषं
न विषमित्याहुः देव६ स्वं विषमुच्यते विषमेकाकिनं हन्ति देवस्वं पुत्रपौत्रकं ॥ स्वदत्ता परदत्तां वा यो हरेत वसुंधराः षष्टिवर्षसहस्राणि विष्ठायां जायते क्रिमिः ॥ मंगल