________________
९६८
जैनशिलालेख-संग्रह
[२३१
२ ९५ पासउज वदि १५ कुजे । ३ प्रोह श्रीन (इ) लडर (गि) कायां महा४ राजाधिराजश्रीराय (पा) लदेवे । विज - ५ यी राज्यं कुर्वतीत्येतस्मिन् काले ६ श्रीमदुजिततीर्थः श्री (ने)मिनाथदेव७ स्य दीपधूपनैवेद्य)पुष्पपूजाद्यर्थे गू८ हिलान्वय: राउ० उधरणसूनु ९ ना मोक्तारि ठ• राजदेवेन स्वपु१० ण्यार्थे स्वीयादानमध्यात् मागें[ग] ११ च्छतानामागतानां वृषभानांशेके (७) १२ यदामाज्यं भवति तन्मध्यात् वि(श) १३ तिमो माग: चंद्राकं यावत् देवस्य १४ प्रदत्तः ॥ अस्मवंशीयनान्येन वा १५ केनापि परिपंथा न करणीया १६ अस्मद्दत्तं न केनापि लोप(नी)यं ॥ १७ स्वहस्ते परहस्ते वा यः कोपि लोप१८ यिष्यति तस्याहं करे लग्नो १९ न लोप्यं मम शासनमिदं । लि०२० (पां सिलेन ॥ स्वहस्तोयं साभि२१ ज्ञानपूर्वकं राउ० रा(ज)देवे२२ न मतु दत्तं ॥ अत्राहं साक्षि-(णा)२३ ज्योतिषिक (दृदू)पासूनुना गूगि२४ ना । तथा पड़ा. पाला । पृथिं २५ वा ! मांगु(ला) ॥ देपसा । रा २६ पसा ॥ मंगलं महा (श्री:)॥