________________
•२१४ ]
सालूरका लेख
१५७
२१४ सालूर ( मैसूर )
सन् ११३०, कन्नड १ श्रीमत्परमगंभीरस्याद्वादामोधलांछनं जीयात् लोक्य२ ( नाथस्य शासनं जिन ) शासनं ॥ स्वस्ति समस्तभुवना३ .."(म)हाराजाधिराज परमेश्वर पर४ ." (सत्या)श्रयकुलतिलक चालुक्याभरणं ५ श्रीम(भूलोकमल्ल)देवर विजयराज्यमुत्तरोत्तराभित्र६ ( द्धिप्रवर्धमान ) माचंद्रार्कतारं सलुत्तमिरे । समधिगतपंचम७ (हाशब्द महामंडलेश्वरं बनवासिपुरचराधीश्वर त्रिक्षयक्ष्मा८ ( संभव चतुराशीतिनग )राधिष्टितल( लाटलोचन )चतुर्भुजं ९ श्रीजयंतीमधुकेश्वरदेवलब्धवरप्रसादं नामादि१० समस्तप्रशस्तिसहितं श्रीमन्महामण्डलेश्वरं मयू११ वर्मदेव तत्पादपद्मोपजीवि श्रीमन्महामण्डलेश्वरं १२ मगर कारगरसर सान्तलिगेसायिरमुमं दुष्टनि१३ ग्रहविशिष्टप्रतिपालनदिनालुत्तिरे ॥ श्रीमूलसंघको१४ (ण्ड) कुन्दान्वय काणूर्गणद मेष(पाषाणगच्छद श्रीप्रमाचं. १५ द्रसिद्धांतदेवर शिष्य कुलचंद्रपं(डिस) देवर गुड्ड(भ)१६ दायिसेटि श्रीमदनादियग्रहार सालियूर सासिर्ब१७ र ब्रह्मजिनालयद बसदिय निवेद्यक्के भूलोकवर्षद १८ ५ नेय साधारणसंवत्सरद पुष्य सुख ३ सोमवारद बुत्त
[यह लेख चालुक्यसम्राट् भूलोकमल्लके ५वें वर्षमे पौष शु० ३ सोमवारको लिखा गया था। उस समय कदम्बवंशीय मण्डलेश्वर मयूरवर्माके शासनान्तर्गत सान्तलिगे प्रदेशपर मगर कारगरसर शासन कर रहा था। उक्त तिथिको सालियूर अग्रहारमे स्थित ब्रह्मजिनालय बसदिको भद्र