________________
-२१२]
दडगका लेख ११ ध्यमनागियुं सदगुणसद्मावदिन् उत्तमनादं विनुतविमवद्भूत
जिष्णु वि. १२ ष्णुमहीशं । स्वस्ति समधिगतपंचमहाशब्द महामंडले१३ श्वरं द्वारावतीपुरवराधीश्वरं यादवकुलांवरद्युमणि सं१४ म्यक्त्वचूडामणि मलपरोलुगण्डं गण्डभेरुण्ड शशकपुरनिवास १५ वासंतिकादेवीलब्धवरप्रसाद दानसन्मानसंपादितविप्रप्रगामोद १६ नामादिसमस्तप्रशस्ति सहितं तलकाडु कोंगु नंगलि गंगवाडि नो१७ णंबवाडि बनवासे हानुंगलु गोंड भुजबलवीरगंग प्रताप ५८ होयसणदेवर् पृथ्वीराज्यं गेयुत्तमिरे तपादपद्मोपजीविगलप्प ॥
भीम अ१९ जुनलवकुशरी मालकेयेनल अंते पुट्टिये मेरेदरु श्रीमन्मरियाने. २० युं उद्दामगुण भरतराजदण्डाधिपरु ॥ करिगति सिंहमध्ये कल२१ सस्तनि दोस्स्रजपुण्यवाधि मित्ररुचिरकटाक्षे वलिमुखि वेण्यहि २२ गेहविलासलक्ष्मि भासुरे सुमनोविमाने गुणरत्नयशोहारि की२३ तिगोपति स्थिरसत्वे जक्कियक्कनेने पोल्वर आर अमलकान्त
तनुवं ॥ २४ बल्लेशनधीशं चरितार्थ नेगलद तन्दे मारायर् ॥ तत्परमजिन
दव्यमन्दि २५ हरियबेयन्तेरदे नोन्त कान्तयरोलरे ॥ श्रीमूलसंध कुण्डकुंदान्व२६ य काणूरगण नित्रिणिगच्छद जवलिगेय मुनिभद्रसिद्धान्तदेवर
शिष्य २७ मेघचन्द्र सिद्धान्तदेवर्गे श्रीमन्महाप्रधान दण्डनायक मरिया२८ नेयु श्रीमन्महाप्रधान दण्डनायक भरतिमय्यगलुं दडिग२९ नकेरेय पंचबसदियोलगे बाहुबलिकूटम धारापूर्व३० कं माडि कोहरु मरियानेसमुद्रद बयलुमं