________________
-१९२]
जबकि भादि के लेख
जक्कलि (बिजापूर, मैसूर)
चालुक्यविक्रमवर्ष ४१ =सन् १२१६, कार [ इस लेखमें चालुक्यविक्रमवर्ष ४१ में उत्तरायण संक्रान्तिके समय एक जैन मन्दिरके जीर्णोद्धारके लिए कुछ दानका उल्लेख है ।] [रि० सा० ए० १९२६-२७ क्र० ई० १९६ पृ० १७ ]
२६२ कोल्हापुर ( महाराष्ट्र) शक १०३७ = सन् १११५, संस्कृत-कन्नड पहला पत्र १ स्वस्ति । जयस्याविष्कृतं विष्णोराहं क्षोमितार्णवं (1) दक्षि
पोतदंष्ट्राग्रविश्रा२ न्तभुवनं वपुः ॥ (१) जयति जगति रूढो राजलक्ष्मीनिवासः
प्रविजित रिपु३ वर्गस्वीकृतोत्कृष्टदुर्ग () सकलसुकृतवासो वीरलक्ष्मीविलासो
जनितसुजन४ रागः श्रीशिलाहारवंशः (॥२) श्रीमशिलाहारनरेन्द्रवंशे श्री
कीर्तिकान्ताः कमनी५ यरूपाः (1) विख्यातशौर्या बहवो नृपेन्द्राः संपालयामासुरिमा
६ त्री (॥३) तवंशे नृपतिर्बभूव जतिगो गोमन्थदुर्गाधिपो मामः
श्रीवनितापतिस्सु. • चरितो गंगस्य पेर्मानडेस्तस्याभूत्तनयः प्रतापनिलय (:) श्री.
नायिमां