________________
-१६५]
सक्ष्मेश्वरका लेख हरहासाकाशनीहारविश्रुतकीर्तिप्रमदानमाजमुकरं हा बाप्यु
सामान्यमे श्रुतवाराशि नरेंद्र३४ सेनमुनिपं विद्यचक्रेश्वरं ॥२२ जितविद्विष्टप्रतापान्वितदिनधिक
शौर्यस्वदाटोपदिंदूर्जितमास्वजैनधर्मापितदृढमतियिं विप्रवंशा
बराहप॑तियेबोंदुद्घतेजस्तवदिनतु३५ लबलैश्वर्यदि त्यागदोंदुमतिथिदं सत्यदिदं दिनकरनतिशोमाकरं
पुण्यपुंज ॥२३ दिनकरनोदयदोल तममनितुं ठूलदोडुवन्ते मिथ्यात्वतमं दिनकरनुदयिसे निजकुल३६ वनदि तूलदोडि किडुवुदें विस्मयमे ॥२४ आतन तनयर्
जनविख्यातर् जिनपदपयोज{गर् विनयान्वितरेने नेगदर
खिलक्ष्मातलदोल राजिमय्यनुं दूडमनुं ॥२५ वृत्त॥ ३७ जिनपादांभोज,गं सुजनजनमनोरंजनं विश्वधात्रीविनुतं दिग्द
न्तिदन्ताश्रितविशदयशोमासि शिष्टेष्टकल्पावनिजं सत्पात्रदाना
धिकनेनुते मनोरागदि कूतु विद्वजनमे३८ ल्लं बण्णिकुं राजननमललसत्तेजनं निश्चनिच्च ॥ २६ मनुमुनि
मार्गनेम जिनपूजेयोलर्तिगर्नेदु दानियेंदनुपमतेजनेंदु शुचियंदु
दयापरनेंदु निञ्चलुं मनमो(से)३९ दक्करि बिडदे बण्णिसुगुं जगमेयदे कूडे राजननिनतेजनं पसुगे
गोजननाश्रितकल्पभूजन ॥ २७ तप्रियानुजन शौर्यदलवं
पेल्वडे । कडुपिन्द ४० धरणीश्वरं बेससे चौरासीशनं बन्दियं पिडिदं साहसदिन्दम
मुगेयनिन्दोबीशनं कोपदि पिडिदुग्दा सेरेयिट्ट सोमननस्याश्चर्यदि
बन्दियं पिडि ४१ दं तानेने शोर्यदोन्दलवदें सामान्यमे वूडन ॥ २८ निजपतियं