________________
जैन शिलालेख संग्रह
[ ९६
[ इस लेख मे आचार्य कुलचन्द्र के शिष्य शुभचन्द्र के शिष्य विजो (?)
का निर्देश है । ]
[ ए० ई० १३ पृ० १६६ ]
५८
१६
ईचवाडि (मैसूर) १०वीं सदी, कचड
एरेयपं तत्सुत वीर
"बूतुग पेर्माडि तदपस्यणू राचमल्लनहितरमल । अन्ता रायमल्लनिन्देरेयंगनातन मगं
२
३ ....नातन पुत्रं सैगोट्ट राचमल्ल
४
मिडुकदिरलेडद कथ्योल मदमातंगमने पिडिड निलिसिद ।
५ "क्काणूरगणद आचार्यावतारमेन्तेन्दोडे । दक्षिणदेश निवासि । गंगमहोमण्डलिक....
६. ''''नन्दिभट्टारकरुं बालचन्द्र भट्टारकरूं मेघचन्द्र त्रैविद्यदेवरु ....
७ ... पेम्पं तलेदं गुणनन्दिदेव शब्दब्रह्म । अवरिं बलिकं अकलंक सिंहासनम...
८ मदमात गरुं बौद्धवादितिमिरपतंगरुं सांख्यवादिकुलाद्रिवज्रवररुं नैयायिका...
९ सिद्धान्तवार्षिवर्धन सुधाकररुं । सकलसाहित्यप्रवीणरुं । मनोमवमरहित...
१० श्रीमतु प्रमाचन्द्रसिद्धान्तदेवर शिष्यरु अनवद्याचार्यर माघनन्दिसिद्धान्त...
१५ अवरं शिष्यरु | चतुरास्यं चतुरोक्तिथिं प्रभुतेयिन्दीशं गुणव्यापकस्थितियं विष्णु सुबुद्धि वि
1
१२ सिद्धान्त विभूषणंगेनिसिदं श्रीमत्प्रमाचन्द्रमं । अवर सधर्मरु नुतसिद्धान्त ---