SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ १०० भास्कर [ भाग १७ ॥ श्री ॥ स्वस्ति श्रीयुक्त प्रचंड दोर्द डोजन ज्जि -तारिभूपालनिकरेषु । प्रबल पुण्य कारसत्फलफलित प्रतिदिनमनोरथभरेषु । निस्तंद्र चन्द्रमंडलन मुल यशः सुचाव व लिनविश्व मंदिरेषु । सशक्तिशक्तित्रयषड्गुणालंकृत सप्तांग । ज्यराज्येश्वय्र्यजिन पुरंदरेषु । महाराजाधिराज महाराज श्रीअतूरसिंहराजेश्वरेषु | श्रविरस्य सस्यचित्तजिनदेवम्म रातैः श्री जिनचन्द्रसूरिभिः सदाधर्मलाभशुभाशीर्वादनिवेदकं लिख्यते पत्रमदोशममत्र श्रीजिनदेवप्रसादतः श्रीमंतां च सततं सदेव वर्द्धमानं समभिलष्यते । श्रीमतां पुत्ररत्न प्राप्ति श्रुत्वा जहर्षुः सर्वे जनपदनामपि विशेषता हर्षोपं प्रातः स्मः । अन्यक्ष श्रीमद्भिः सविवेकं सगं चास्मान्स्वकीय यतिवरान्विज्ञाय वयमपियाकरणा यतयः स्तः परवानाख्यपत्र प्रेषितं तदुचितं भवतां श्रीमहाराजानां प्राचीनसमीचीन पद्धतिवियां' स्वेष्टदेवस्मरणेंतःकरणशुवा श्रीमत्सुशुभाशिषं कुर्वतो वर्त्तामहे । अन्यच कोठारी सी पत्रेये उता लेखितास्तेषां प्रत्युत्तरं सविस्तरं तस्यैव पत्राय । एकस्तु मधकर: प्रेषितो स्ति ससयत्नं 11 27: 11 ।। स्वस्ति श्री दीव्य प्रतापदिनेंद्रेषु । सकलनरराजसमाजमुद्रेषु । गुणागुणहिताहितन्यायान्यायभृद्योग्यायोग्यनवरत्ननिकर परीक्षेकेषु । मन्म |शुभाचारस्वपर जनसुदृष्टि समीक्षक | समस्तमहाराजयोग्योपमानविराजयानेषु । महाराजाधिराज महाराज श्री अनुपसिंहसार्वभौमे ( स्वेष्टदेवता स्मरणारत) म० श्रीजिनचन्द्रसूरिभिः सदा धर्मलाभशुभाशीर्वादनिवेदकं लिख्यते पत्रमदः । कुशलमंत्र श्रीजिनदेवप्रमत्तैः ॥ श्रीमतां च सततं तदेववर्धमानं समभिलष्यते । तथा श्रीमतां वचसाकुमारत्रय 'श्रेयोथ रक्षाविधानत्रयंप्राकुपितमस्ति । पुनः श्रीमद्भिरस्मद्महत्त्वमुद्दिश्य चीनांशुकं प्रापितं तदस्माभिरदस जोकः गृहीतं विद्यते । युष्मदाताविद्यतयः प्रेषिताः संति ते तत्रसमेताभविष्यति समेयंनि वा । विशेषस्तु श्रीमतां सद्भाग्यवतां समस्तं प्रशस्तमेवास्ति सर्वदा तथापि युष्मद्धयोत पोर्थ नियमविधिनास्माभिर्लक्षज्ञापः प्रारब्धोस्ति तेनाशीर्वादं कुर्मः । तथैकं हितावहं वाक्यं ज्ञ ेयं । श्रन्यजनपदेषु पवनप्राल्यात्सर्वतीर्थ लोपः संजातास्ति श्रीमन्मंडलेयुष्मत्पुण्यप्रतापतो। देवाच्चादिरूपो हिंदुधर्म्मः सोत्साहं प्रवर्त्तते प्रितं त्वत्र ढूंढोयाख्यायतयो मुग्धजनविप्रतारका देवाच्चां दानं च सर्वप्राचीन मागंच नि यंति तन्नचारु । तन्निवारणमेव श्रेयः कारणमितिधाय्र्यम् । १ इसमें महाराजा के ३ पुत्रों का उल्लेख होने से यह पत्र सं० १७४८ - ५० के लगभग का है
SR No.010080
Book TitleBabu Devkumar Smruti Ank
Original Sutra AuthorN/A
AuthorA N Upadhye, Others
PublisherJain Siddhant Bhavan Aara
Publication Year1951
Total Pages538
LanguageHindi
ClassificationSmruti_Granth
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy