SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्रीजिनाय नमः - - जैनपुरातत्व और इतिहास-विषयक पाण्मासिक पत्र भाग १८ } जून १९५१ । आषाढ़, वीर नि० सं० २४७७ जयतु दिवि श्री देवकुमारः किरण १ जयतु दिवि श्री देवकुमारः ! वाल्ये विहित सुविद्याभ्यासः, विहित-विविध वुध-कला-विलासः, सतत-सत्य व्रत-नियम-पालने रतः प्रणत उन्नतोऽत्युदार: ! जयतु दिवि श्रीदेवकुमारः। धर्ममतियतिरिव गतरागः, धर्म-विधौ कृत-भूरि-त्यागः, जैन-समाज-सुधीः वसुधायां कोऽप्यासीत् देवतावतारः! जयतु दिवि श्रीदेवकुमारः ! यस्य च दाने धनोपयोगः, यस्य यौवने मर्त्य-वियोगः, यस्य यशः प्रसरति दिशि-दिशि रे कुत्र सोऽद्य कियतामाधारः ! जयतु दिवि श्रीदेवकुमारः। -रामनाथ पाठकः 'प्रणयी' साहित्य-व्याकरणाचार्य:
SR No.010080
Book TitleBabu Devkumar Smruti Ank
Original Sutra AuthorN/A
AuthorA N Upadhye, Others
PublisherJain Siddhant Bhavan Aara
Publication Year1951
Total Pages538
LanguageHindi
ClassificationSmruti_Granth
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy