SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट [ ११ ] सामायिक-सम्पन्न-सूत्र : १: एतस्य नवमस्य सामायिकव्रतस्यपञ्च अतिचाराः ज्ञातव्याः, न समाचरितव्याः तद्यथा१-मनो-दुष्प्रणिधानम्, २–वचो-दुष्प्रणिधानम्, ३-काय-दुष्प्रणिधानम्, ४-सामायिकस्य स्मृत्यकरणता, ५-सामायिकस्य अनवस्थितस्य करणता, तस्य मिथ्या मम दुष्कृतम्, सामायिक सम्यक्-कायेन न स्पृष्ट, न पालितम्, न तीरित, न कीर्तितम्, न शोधित, न आराधितम्, आज्ञया अनुपालितं न भवति, तस्य मिथ्या मम दुष्कृतम् ।
SR No.010073
Book TitleSamayik Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1969
Total Pages343
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy