________________
सोधेषु तुशिलरामणसातेपु गवान्तरे प्रसमरराडीप्रदीपः। दीपोत्सवः स्फुरति नित्यमधिसकायां ॥ ओमा० ॥९॥ नागेन्द्र चन्द्रप्रमुः प्रथितप्रतिष्ठः श्रीनाभिसम्मपजिनाधिपतिर्यदीयम् । सौवर्णनलिरिच मौलिमलकरोति । श्रीमा० ॥ १० ॥ प्राग्वाटवंशगुकुट विमला मन्त्री नाभयचैत्यगुरुपत्तलमूलविनम् । आधत्त यत्र वसुदिग्गजदिन १०८८ मितेऽन्दे ।। श्रीमा० ॥११॥ अम्बा प्रसाध विमलः किल गोमुखस्य संवीक्ष्य मूर्तिमुपचम्पकमात्तभूमिः । तीर्थ न्यवी विशत यत्र...तेऽपतृष्टः । श्रीमा० ॥ १२॥ (?) अग्ने युगादिजिनसम्पनि शिल्पिनैकरात्रेण यन घटितोऽश्ममयस्तुरमः । संतरगयति सन्ततमन्तर ॥ श्रीमा० ॥ १३ ॥ नात्रोत्सवं प्रथमतीर्थकरस्य जन्मकल्याणके बहुदिगागतभव्यलोकाः। तन्वन्ति यत्र दिविजा इव मेरुशैले ।। श्रीमा० ॥ १४॥ श्रीनेमिमन्दिरमिदं वसुदन्तिभानुवर्षे कपोपलमयप्रतिमामिरामम् । श्रीवस्तुपालसचिवस्तनुते स यत्र ।। श्रीमा० ॥ १५ ॥ चैत्येऽत्र लणिगवसत्यमिधानके त्रिपचाशता समधिका द्रविणस्य लक्षैः । कोटीविवेच सचिवत्रिगुणाश्चतस्रः ॥ श्रीमा० ॥ १६ ॥ यत्रोत्तरेण यदुपुशवचैत्यमम्याप्रद्युम्नशाम्बरथनेम्यवतारतीयोन् । पश्यनू जनः स्मरति रैवतपर्वतस्य । श्रीमा० ॥ १७ ॥ यस्यानुचैत्यमवलोक्य जिनौकसां द्वि. पञ्चाशतं गुरुतरप्रतिमान्वितानाम् । नन्दीश्वरादतिशयं प्रवदन्ति सन्तः ॥ श्रीमा० ॥१०॥