SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Juvur HTT" adivaTinyलमा प्रजचन्द्र कल्याणमन्यन्त्रण SAL-Errolarlandor-line -franilinionlinforliariousanlaolatorlaniantasinarianiopanloads a जैन-रत्नसार areewa विवर्जिताः। सर्वदा सर्वकालेषु, ते भवन्तु जिनोत्तमाः ॥२७॥ देवदेवस्य । यच्चक्र, तस्य चक्रस्य या विभा। तयाच्छादित सर्वाङ्ग, मा मां हिंसन्तु डाकिनी ॥२८॥ देवदेवस्य यच्चक्र० मा मां निघ्नन्तु राकिनी ॥२९॥ देवदेवस्य । यच्चक्र० मा मां निघ्नन्तु लाकिनी ॥३०॥ देवदेवस्य यच्चक्र० मा मां हिंसन्तु काकिनी ॥३१॥ देवदेवस्य यच्चक्र० मा मां हिंसन्तु शाकिनी ॥३२॥ देव देवस्य यच्चक्र० मा मां निघ्नन्तु हाकिनी ॥३३॥ देवदेवस्य यच्चक्र० मा मां निघ्नन्तु याकिनी ॥३४॥ देवदेवस्य यच्चक्र० मा मां हिंसन्तु पन्नगाः ॥३५॥ देव दे. य० मा मां हिंसन्तु हस्तिनः ॥३६॥ देव दे. य० मा मां निधन्तु । राक्षसाः ॥३७॥ देव दे० य० मा मां निघ्नन्तु वह्नयः॥३८॥ देव दे० य० मा मां हिंसंतु सिंहकाः ॥३९॥ देव दे. य० मा मां निघ्नन्तु दुर्जनाः ॥४०॥ देव दे. यच्चक्र० मा मां निघ्नन्तु भूमिपाः ॥४१॥ श्री गौतमस्य या मुद्रा, तस्या या भुवि लब्धयः । ताभिरभ्युद्यत ज्योति, रहं सर्व निधीश्वराः ॥४२॥ पातालवासिनो देवाः, देवा भूपीठवासिनः । स्वर्वासिनोऽपि ये देवाः, सर्वे रक्षन्तु मामितः ॥४३॥-येऽवधिलब्धयो ये तु, परमावधिलब्धयः । ते सर्वे मुनयो देवाः, मां संरक्षन्तु सर्वदा ॥४४॥ दुर्जना भूत बेतालाः, पिशाचा मुद्गलास्तथा । ते सर्वेऽप्युपशाम्यन्तु, देव देव प्रभावतः ॥४५॥ ॐ ह्रीं श्रीश्च । धृतिर्लक्ष्मीः, गौरी चण्डी सरखतो । जयाम्बा विजया नित्या, क्लिन्नाजिता मद द्रवा ॥४६॥ कामाङ्गा कामबाणा च, सानन्दा नन्दमालिनी । माया मायाविनी रौद्री, कला काली कलिप्रिया ॥४७॥ एताः सर्वा महा देव्यो, वर्तन्ते । या जगत्त्रये । मह्यं सर्वाः प्रयच्छन्तु, कान्ति कीर्ति धृति मतिम् ॥४॥ दिव्यो गोप्यः सदुष्प्राप्यः, ऋषिमण्डलसंस्तवः। भाषितस्तीर्थनाथेन, जगत्त्राणकृतेऽनघः ॥४९॥ रणे राजकुले वह्नौ, जले दुर्गे गजे हरौ । श्मशाने विपिने घोरे, स्मृतो रक्षति मानवम् ॥५०॥ राज्य भ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदम् । लक्ष्मी भ्रष्टा निजां लक्ष्मी, प्राप्नुवन्ति न संशयः ॥५१॥ भार्यार्थी लभते भायों, पुत्रार्थी लभते सुतम् । वित्तार्थी लभते वित्तं, नरः स्मरण मात्रतः ॥५२॥ स्वर्णे रूप्ये पटे कांस्ये, लिखित्वा यस्तु पूजयेत् । तस्यैवेष्टमहासिद्धि, हे वसति शाश्वती ॥५३॥ भूर्जपत्रे लिखित्वेदं, गलके সুক্ষণক্ষকগঞ্জ মুন্সিগঞ্জশ্বস্ব লক্ষ-লক্ষণশণশিক bkartababisaacstorbitatistulanto-danimaterialiantarbasnionistakokuraril a t erinlain
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy