SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ open we testeda 6666666666 states tastes teste विधि - विभाग २८५ नमस्यन्ति महापदम् । ॐ ह्रीं श्रीं अहं ऐं श्रीअनन्तस्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ||१४|| अष्टद्रव्य चढ़ावे | पञ्चदश जिन पूजा मन्त्र नाश्रुतस्तव सिद्धान्तो, येनावीत नयस्ततः । वरंधर्म जिनद्धर्मा, येनावीत नयस्ततः । ॐ ह्रीं श्रीं अहं ऐं श्री धर्मस्वामी वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ॥१५॥ अष्टद्रव्य चढ़ावे । षोड़श जिन पूजा मन्त्र श्री शान्तेदेहिनांदेहि, सारङ्ग विदधेधृतिं । शर्म कर्म ततेरंक, सारङ्ग वितं । ॐ ह्रीं श्रीं अहं ऐं श्रीशान्ति स्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ॥१६॥ अष्टद्रव्य चढ़ावे । सप्तदश जिन पूजा मन्त्र कुन्थुनाथस्तु पन्थानं, विधुतारो विषादृतः । पुंसां तन्यात् पिनाकी च विधुतारो विषादृतः। ॐ ह्रीं श्रीं अहं ऐं श्रीकुन्थुस्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ||१७|| अष्टद्रव्य चढ़ावे । अष्टादश जिन पूजा मन्त्र येनत्वं नाचितः कर्म, वनवैश्वा नरोपमः । सो अरनाथ कुधीर्भन्या, वनवैश्वा नरोपमः। ॐ ह्रीं श्रीं अहं ऐं श्रीअरस्वामी अत्र वेदिका पीठे तिष्ठ तिष्ठ स्वाहा ॥१८॥ अष्टद्रव्य चढ़ावे । एकोनविंशति जिन पूजा मन्त्र नांधीपद्मसुतः सिद्धि प्रतिपन्न सदारुणः । येनते भिद्यते मल्ले, प्रतिपन्न सदारुणः। ॐ ह्रीं श्रीं अहं ऐं श्रीमल्लिस्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ||१९|| अष्टद्रव्य चढ़ावे | CAREERMELAT
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy