SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ arabhattarabhas its trainst Rana thotakaashtakaasankatah २४० जैन-रत्नसार L A L CHILAMG.MLAslim..india. a दक्षिणाई भरतक्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलि गृहाण जलंगृहणन्तु चन्दनं गृहणन्तु पुष्पं गृहणन्तु धूपं गृहणन्तु दीपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान् मुद्रां गृहणन्तु शान्ति तुष्टि पुष्टिं ऋद्धिं वृद्धिं उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ ह्रीं श्रीं वरुण दिग्पालाय नमः ॥५॥ यह मन्त्र पढ़कर वरुण दिग्पाल पर । पान चढ़ावे । वायव्य दिग्पाल पूजन मंत्र ॐ वायव्याय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणाई भरत क्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे । अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाणजलं गृहणन्तु चन्दनं गृहणन्तु पुष्पं गृहणन्तु धूपं गृहणन्तु दीपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान् मुद्रां गृहणन्तु शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धि उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ ह्रीं श्रीं वायव्याय नमः ॥६॥ इस मन्त्र से वायव्यदिग्पाल पर पान चढ़ावे । कुबेर दिग्पाल पूजन मंत्र ___ॐ कुबेराय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बु द्वीपे । दक्षिणाई भरतक्षेत्रे अमुक नगरे अमुक जिन चैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानी भूय बलिं गृहाण बलिं गृहाण जलं गृहणन्तु चन्दनं गृहणन्तु पुष्पं गृहणन्तु धूपं गृहणन्तु दीपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान्मुद्रां गृहणन्तु शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धिं उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ ह्रीं श्रीं कुबेराय नमः॥७॥ इस मन्त्र से कुबेरदिक्पाल पर पान चढ़ावे । ईशान दिग्पाल पूजन मंत्र ॐ ईशानाय सायुधाय, सवाहनाया सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणाई भरतक्षेत्रे अमुक नगरे अमुक जिनचैत्ये अमुक पूजा महोत्सवे । মশলগ্নশ্বৰুন্ধত্বম্বন্ধ सनननननननननननननननननननननवलप्रलयूनतमन्त्र प्रमाणप्रत्र-प्रत्ननगमनमत्रप्रावणबत्रप्रपत्र llindiraskaryakisatisfierruinedictiladkariscolorMachhatarnaakriMartiactacleseseaki ate
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy