________________
दशवैकालिक सूत्रं अध्ययनं ६. उ. १ ८५ जे प्रावि मैदि ति गुरुं विदत्ता, डहरे इमे अप्पसुप त्ति नया। हीलंति मिच्छ पडिवजमाणा, करंति पासायण ते गुरुणं ॥२॥
ये चापिमंदमितिगुरुं विदित्वा, डहरों ऽयमल्पश्रुत इति ज्ञात्वा । हीलयन्ति मिथ्यात्वं प्रतिपद्यमानाः, कुर्वन्याशातनांतेगुरूणाम। पगईए मंदा वि भवंति एगे, डहरा विश्र जे सुप्रवुद्धोववेना । आयारमंता गुणसुटिअप्पा, जे हीलिमा सिहिरिव भास कुजा। प्रकृत्यामन्दा अपिभवन्त्येके, डहरा अपिच ये श्रुतबुध्योपपेताः।
आचारवन्तो गुणसुस्थितात्मानः, ये हीलिता शिखीवभस्मऊर्यु:३ जे श्रावि नागं डहरं ति नच्चा, पासायए से अहिप्राय होइ। एवायरिय पि हु होलयंतो, निअच्छई जाइपहं खु मंदो (दे) ॥४॥ यश्चापिनागंडहरमिति ज्ञात्वा, आशातयति स अहितायभवति । एवमाचार्यमपि खलु हीलयन्, नियच्छति जातिपन्थानं हु मन्दः॥ प्रासीविसो वावि परं सुरुडो, किंजीवनासाउ परंतु कुजा । आयरिश्रपाया पुण अप्पसन्ना, अवोहिपासायण नत्थि मुक्खो। आशीविषो वापि परं सुरुष्टः, किंजीवनाशायाः परं नु कुर्यात् । आचार्यपादा:पुनरप्रसन्नाः, अबोधिं आशातनया नास्तिमोक्षः॥५॥ जो पावग जलिश्रमवकमिजा, प्रासीविसं वा विहु कोवइज्जा। जो वा विसंखायइ जीविट्ठी, एसोवमासायणया गुरूणं ॥६॥ यःपावकंज्वलितमवक्रम्येत् , आशीविष वापि खलु कोपयेत् ।
योवाविषखादति जीवितार्थी, येषोपमाशातनयागुरूणाम् ॥६॥ सिधा हु से पावय नोडहिजा, पासीविसो वा कुविनोन भक्खे। सिमा विसं हालहलं न मारे, न प्रावि मुक्खो गुरुहीलणाए hin
स्यात्खलुसपावको नो दहेत , आशीविषो वा कुपितो न भक्षयेव। स्याविषंहालाहलं नमारयेत् , न चापि मोतोगुरुहीलनया ॥७॥