________________
५६
-
॥४१॥
॥४२॥
दशवकालिक सूत्र अध्ययनं ६. घणस्सई न हिंसति, मणसा पयसा कायसा। तिविहेण करणजोएण, संजया सुसमहिमा वनस्पतिम् न हिसन्ति, मनसा वचसा कायेन । त्रिविधेन करणयोगेन, संयताः सुसमाहिताः । वणस्सई विहिसतो, हिंसइ उ तयस्सिए । तसे प्रविविहे पाणे, चक्खुसे अप्रचक्खुसे वनस्पति विहिसन् , हिनस्ति तु तदाश्रितान् ।
त्रसाश्च विविधान्प्राणिनः, चातुपाश्चाचाक्षुषान् तम्हा पयं वियाणित्ता, दोसं दुग्गइवणं । वणस्सई समारंभ, जावजीवाए (5) वजए तस्मादेतं विज्ञाय, दोषं दुर्गतिवर्धनम् । वनस्पतिसमारंभ, यावज्जीवं वर्जयेत् तसकायं न हिसंति, मणसा वयसा कायसा। तिविहेण करणजोएण, संजया सुसमाहिया त्रसकायम् न हिसन्ति, मनसा वचसा कायेन । त्रिविधेन करणयोगेन, संयताः सुसमाहिताः तसकार्य विहिंसंतो, हिंसई उ तस्सिए । तसे अविविहे पाणे, चक्खुसे अ अचक्खुसे वसकायं विहिसन् , हिनस्ति तु तदाश्रितान् ।
साश्च विविधान्प्राणिनः, चाक्षुषाश्चाचाक्षुषान् तम्हा एवं विप्राणित्ता, दोस दुग्गइवढणं । तसकायसमारंभ, जावज्जीवाए (इ) वजए तस्मादेतं विज्ञाय, दोषं दुर्गति वर्धनम् । त्रसकाय समारंभ, यावज्जीव वर्जयेत्
॥४३॥
॥४४॥
॥४५॥
॥४६॥
॥४॥