________________
॥१॥
॥१२॥
॥१२॥
॥१३॥
जैन सिद्धांत पाठमाळा. सम्वे जीवा वि इच्छति, जीविडं न मरिजिडं । तम्हा पाणिवहं घोरं, निग्गंथा वजयंति णं सर्वे जीवाप्रपीच्छन्ति, जीवितुं न मर्तुम् । तस्मात्प्राणिवघं घोरं, निर्ग्रन्था वर्जयन्ति तम् अप्पणट्ठा परटा वा, कोहा वा जइ वा भया । हिंसगं न मुसं घूधा, नोवि अन्नं वयावए
आत्मार्थं परार्थं वा, क्रोधाद्वा यदि वा भयात् । हिंसकं नो मृषाबूयात् , नोप्यन्य वादयेत् मुसावायो य लोगम्मि, सवसाहूहि गरिहियो । अविस्सासी य भूधाणं, तम्हा मोस विवजए मृषावादश्च लोके, सर्वसाधुभिर्गर्हितः ।
अविश्वास्यश्च भूतानां, तस्मान्मृषा विवर्जयेत् वित्तमंतमचित्तं वा, अप्पं वा जइ या वहुं । दंतसोहमित्त पि, उग्गहसि प्रजाइया चित्तवंतमचित्तं वा, अपं वा यदि वा बहुम् । दन्तशोधनमात्रमपि, अवग्रहमयाचित्वा तं अप्पणा न गिण्हंति, नो वि गिण्हावए परं। अनं वा गिण्हमाणं पि, नाणुजाणंति संजया तमात्मना न गृहन्ति, नोऽपि ग्राहयन्ति परम् । अन्यं वा गृह्णन्तमपि, नानुजानन्ति संयताः अवंभचरि घोरं, पमायं दुरहिडिकं । नायरति मुणी लोए, भेाययणवजिणो
अब्रह्मचर्यं घोरं, प्रमादं दुरधिष्टितम् । नाचरन्ति मुनयो लोके, भेदायतनवर्जिनः
॥१४॥
॥१४॥
॥१५॥
॥१६॥