________________
जैन सिद्धांत पाठमाळा. तं भवे भत्तपाणं तु, संजयाण अकप्पिधे । दिति पडिभाइक्खे, न मे कपड़ तारिस
तद्भवेद् भक्तपानं तु, संयतानामकल्पितम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशन् ॥१६॥ उप्पल पउर्म वावि, कुमुग्रं वा मगदंतिघ्रं । अन्न षा पुष्फसञ्चितं, ते च सम्महिना दए उत्पलं पदें वापि, कुमुदं मगदन्तिकाम् ।
अन्यहा पुप्पं सचित्त, तच्च संमृद्य दद्यात् तं भवे भत्तपाणं तु, संजयाण अकप्पिनं । दितिनं पडिभाइक्खे, न मे कप्पड तारिस ॥१७॥ तद्भवेद् भक्तपानं तु, संयतानामकल्पितम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् सालु_ वा विरालियं, कुमुधे उप्पलनालियं । मुणालिनं सासवनालि, उच्छखंड अनिवुड 'शालूकं वा विरालिकां, कुमुदमुत्पलनालिकाम् । मृणालिकां सर्वपनालिका, इक्षुखण्डमनिवृत्तम् ॥१॥ तरुणगं वा पवाल, रुक्खस्स तणगस्त वा। अन्नस्स वा वि हरिप्रस्स श्रामगं परिवज्जए तरुणकं वा प्रवाल, वृक्षस्य तृणकस्य वा ।
अन्यस्य वापि हरितस्य, आमकं परिवर्जयेत् ॥१९॥ तरुणियं वा छिवार्डि, आमिनं भजिनं सयं । दितिर्थ पडिलाइनखे, न मे कप्पइ तारिस . ॥२०॥ तरुणिकां वा क्षिपार्टि वा, आमिकां भर्जितां सख्त् । ददंती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥२०॥ ૧ કમલનો કંદ. ૨ પલાશને કુન્દ. ૩ મગની ફળી.
MEIGHTTHE
-