________________
जैन सिद्धांत पाठमाळा.
ततः कारण उत्पन्ने, भक्तपानं गवेषयेत् । विधिना पूर्वोक्तेन, अनेनोत्तरेण च
४४
काले निक्खमे भिक्खू, कालेण य पडिक्कमे । अकाल च विवजित्ता (जा), काले कालं समायरे कालेन नि:क्रामेद्र भिक्षुः कालेन च प्रतिक्रामेत् । अकालं च विवर्ज्य, काले कार्यं समाचरेत्
9
1
अकाले चरसि भिक्खु, कालं न पडिलेहसि । stari च किलासि, सन्निवेसंच गरिहसि
2
काले चरसि भिक्षो, कालं न प्रतिलेखयसि । आत्मानं च क्लामयसि, संनिवेशं च गर्हसि सह काले चरे भिक्खु, कुज्जा पुरिसकारिअं । लाभोत्ति न सोइजा, तवो त्ति अहियासप सति काले चरेदभिक्षुः कुर्यात् पुरुषकारकम् । अलाभइति न शोचेत्, तपइत्यधिषहेत तच्चावया पाणा, भत्तद्वार समागया । तं उज्जुनं न गच्छिना, जयमेव परकमे तथैवोच्चावचाः प्राणिनः, भक्तार्थं समागताः । 'तदृजुकं न गच्छेत्, यतमेव पराक्रमेत् गोरग्गपविट्टो प्र न निसीइज कत्थई । कह च न पधिजा, चित्ताण व संजय गोचराय प्रविष्टव, न निषीदेत् कुत्रापि । कथां च न प्रबनीयात् स्थित्वा च संयतः अम्ल फलिहं दारं, कवार्ड वा वि संजय । referer a fafear, गोवरमागश्र मुणी १ तेनी साभी.
1
"
॥३॥
11811
11811
H५॥
11911
॥६॥
॥७॥
॥७॥
||८||
11511
nan