________________
-
॥२७॥
॥८७॥
॥॥
॥८॥
ICE
दशवकालिक सूत्रं अध्ययनं ५. उ. १ सिमा अभिक्खुइच्छिजा सिजमागरम भुत्तुमं । सपिंडपायमागम्म, उडुरं पडिलेहिया स्याच भिक्षुरिच्छेत् , शय्यामागम्य भोक्तुम् । सपिण्डपातमागभ्य, 'उन्दुकं प्रतिलेखयेत् विणएण पविसित्ता, सगासे गुरुणोमणी । इरियावहियमायाय, प्रागश्रो श्र पडिकमे विनयेन प्रविश्य, सकाशे गुरोर्मुनिः । ईपिथिकामादाय, भागतश्च प्रतिक्रमेत् आभोइत्ताण नीसेस, अइभारं च जहकर्म । गमणागमणे चेव, सत्त पाणे व संजए
आभोगयित्वा निःशेष, अतिचारं च यथाक्रमम् । गमनागमनयोश्चैव, भक्तपानयोश्च संयतः उज्जुप्पनो अणुविग्गो, अवक्खित्तेण चेअसा । पालोए गुरुसगासे, जे जहा गहियं भवे ऋजुप्रज्ञोऽनुद्विग्नः, अव्याक्षिप्तेन चेतसा ।
आलोचयेद् गुरुसकाशे, यद्यथा गृहीतं भवेत् । न सम्ममालोइमं हुजा, पुब्बि पच्छा व जे कडं। पुणो पडिकमे तस्स, चोसट्ठो चिंतए इमं न सम्यगालोचितं भवेत् , पूर्व पश्चाद्वा यत्कृतम् । पुनः प्रतिक्रमेत्तस्य, व्युत्सृष्टः चिन्तयेदिदम् अहो जिणेहिं असावजा, वित्ती साहूण देसिया। मुक्खसाहणहेउस्स, साहुदेहस्स धारणा
अहो जिनैरसावद्या, वृत्तिः साधूनां दर्शिता । मोक्ष साधन हेतोः, साधुदेहस्य धारणाय ૧ ભજનસ્થાન, ૨ જાણીને.
॥९॥
leol
॥९
॥
॥९
॥
MERH
॥१२॥
-
-