________________
-
॥५॥
{
\
दशवकालिक सूत्र अध्ययनं ५. उ. १ ३७ तं भवे भत्तपाणं तु, संजयाण अकप्पिमं । दितिधे पडिआइक्खे, न मे कप्पद तारिसं तमवेद भक्तपानं तु, संयतानामकल्पितम्
ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥६॥ हुज कई सिलं वावि, इटालं वावि एगया । उवि संकभठाए, तं च हुज चलाचलं भवेत्काष्ठं शिलां वापि, 'इप्टकां वाप्येकदा स्थापित संक्रमार्थ, तच्चभवेच्चलाचलम् न तेण भिक्खू गच्छिज्जा, दिछो तत्थ असंजमो । गंभीरं सिर चेव, सन्विदिनसमाहिए न तेन भिक्षुर्गच्छेद, द्रप्टस्तत्रासंयमः ।
गंभीरं शुषिरं चव, सन्द्रियसमाहितः निस्सेणि फलग पीढं, उस्सवित्ता ण मारहे । मंचं कील च पासायं समणढाए व दावए निःश्रेणि फलकं पीठं, उत्सृत्याहरेत् (आरोहेत्) ।
मञ्च किलञ्च प्रासाद, श्रमणार्थ वा दधात् ॥६॥ दुल्हमाणी पचडिजा, (पडिवजा) हत्थं पायं व लसए । पुढवीजीवे वि हिंसेजा जे अतनिस्सिमा जगे !
दरुहमाणा प्रपतेत् , हस्तौ पादौ च लूपयेत् ( खण्डयेत् ) पृथिवीजीवानपि हिस्यात् ,(तथा)यानि तनिश्रितानि 'जगंति।। एवारिसे महादोसे, जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं, न पडिगिण्हति संजया HEN
॥७॥
-
૧ ઈટ. ૨ પ્રકાશવિનાનું. પેલું. ૪ ખીલે. ૫ પ્રાણીઓ