SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ पुच्छिस्तुणं. पुढोवमे धुणइ विगवगेही, न सणिहिं कुम्वति आसुपन्ने । तरिउं समुदं व महाभवोघं, अभयंकरे वीर अणंतचक्खू ॥२५॥ कोहं च माणं च तहेव माय, लोभं चउथं अज्झत्थदोसा। एप्राणि वेता अरहा महेसी, ण फुन्बई पाव ण कारवेइ ॥२६॥ किरियाकिरियं वेणइयाणुवाय, अण्णाणियाणं पडियच्च ठाणं । से सन्चवायं इति वेयश्त्ता, उपट्टिए संजमदीहरायं ॥२७॥ से पारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्टयाए । लोग विदित्ता प्रारं परं च, सव्वं पभू वारिय सन्च वारं ॥२८॥ सांचा य धम्मं अरहतभासिय, समाहित अपदोवसुद्ध । तं सदहाणा य जणा अणाऊ, इंदा व देवा हिव श्रागमिस्सति ॥२६॥ ॥ श्री तत्त्वार्थसूत्रम् ॥ सम्यग्दर्शनानचारित्राणि मोक्षमार्गः ॥१॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥२॥ तनिसर्गादधिगमाद्वा ॥३॥ जीवाजीवास्रववंधसंवरनिर्जरामोक्षास्तत्त्वम् । नामस्थापनाद्रध्यभावतस्तन्यासः ॥५॥ प्रमाणनयैरधिगमः ॥an निर्देशत्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालांतरभावाल्पवहुत्वैश्च ॥८॥ मतिश्रुतावधिमनः पर्यायकेवलानि ज्ञानम् ॥६॥ तत्प्रमाणे ॥१०॥ श्राद्ये परोक्षम् ॥११॥ प्रत्यक्षमन्यत् ॥१२|| मतिः स्मृति: संज्ञा चिताऽभिनिवोध इत्यनर्थातरम् ॥१३॥ तदिद्रियानिद्रियनिमित्तम् ॥१४॥ अवग्रहहाऽपायधारणाः ॥१५॥ वहुबहुविधतिमानिश्रिता संदिग्धध्रुवाणां सेतराणाम् ॥१६॥ अर्थस्या॥१७॥ व्यंजनस्याऽवग्रहः ॥१८॥ न चक्षुरनिद्रियाभ्याम् ॥१६॥ श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् ॥२०॥ द्विविधोऽवधिः ॥२१॥ तत्र भवप्रत्ययो नारक
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy