________________
.
meaninrama
॥२०॥
॥२८॥
ર૦ણી
॥२०॥
॥२१॥
जैत सिद्धांत पाठमाला. कप्पोवगा वारसहा, सोहम्मीसाणगा तहा। सणंकुमारमाहिन्दा, बम्भलोगा य लन्तगा कल्पोपगा द्वादशधा, सौधर्मेशानगास्तथा । सनत्कुमारा माहेन्द्राः, ब्रह्मलोकाश्च लान्तकाः महासुपका सहस्सारा, प्राणया पाणया तहा। धारणा अच्चुया चेव, इइ कप्पोवगा सुरा महाशुकाः सहस्राराः, आनताः प्राणतास्तथा।
धारणा अच्युताश्चैव, इति कल्पोपगाः सुराः कप्पाईया उजे देवा, दुविहा ते वियाहिया । नोविजाणुतरा चेव, गोविजा नवविहा ताह
कल्पातीतास्तु ये देवाः द्विविधास्ते व्याख्याताः । • अवेयका अनुत्तराश्चैव, देयका नवविधास्तत्र हेछिमाहेडिमा चेव, हेडिमामज्झिमा तहा । हेष्ठिमाउवरिमा चेव, मज्झिमाहेडिमा तहा
अधस्तनाऽधस्तनाश्चैव, अधस्तनामध्यमास्तथा । • अधस्तनोपरितनाश्चैव, मध्यसाऽधस्तनास्तथा ममिमामज्मिमा चेव, मजिममाउवरिमा तहा । उवरिमाहेटिमा चेव, उवरिमामल्मिमा तहा मध्यममध्यमाश्चैव, मध्यमोपरितनास्तथा ।
उपरितनाऽधस्तनाश्चैव, उपरितनमध्यमास्तथा उरिमाउवरिमा चेव, इय गेविनगा सुरा । दिजया केजयन्ता य, जयन्ता अपराजिया
उपरितनोपरितनाश्चैव, इतिवेयका:सुराः । विजया वैनयंताश्च; जयन्ता अपराजिताः
॥२०॥
॥२१॥
રા
JIR१२॥
॥२३॥
|२१३॥