________________
उत्तराध्ययनसूत्र अध्ययनं ३६.
३७६
॥२॥
॥ अह जीवाजीवविभत्तीणाम छत्तीसइम
अज्झयणं ॥ ॥ अथ जीवानीवविभक्तिनामपट्त्रिंशत्तममध्ययनं ।। जीवाजीववित्ति, सुणेह मे एगमणा इयो । जं जाणिऊण भिक्खू , सम्म जयइ संजमे जीवाजीवविभक्ति, शृणुत म एकमनस इतः । यां ज्ञात्वा मितुः, सम्यग् यतते संयमे जीदा चेव अजीवा य, एस लोप वियाहिए । अजीवदेसमागासे, अलोगे से वियाहिए
॥२॥ जीवाश्चैवानीवाश्च, एष लोका व्याख्यातः । अजीवदेश आकाश, अलोकः स व्याख्यातः दब्बयो खेत्तो चेव, कालो भावनो तहा। परुवणा तेसि भवे, जीवाणमजीवाण य द्रव्यतः क्षेत्रतश्चेव, कालतो भावतस्तथा । प्ररूपणा तेषां भवेत् , जीवानामजीवानां च ॥शा रुविणो चेवल्वो य, अजीवा दुविहा भवे । अरुवी दसहा वुत्ता, रविणो य चउबिहा रूपिणश्वारूपिणश्च, अनीवा द्विविधा भवेयुः । अरूपिणो दशधोक्ताः, रूपिणश चतुर्विधाः ॥४॥ धम्मत्यिकार तसे, तप्पएसे य ाहिए । अहम्मे तस्स देसे य, तप्पपसे य ाहिए धर्मास्तिकायस्तदेशः, तत्पदेशश्चाख्यातः । अधर्मस्तस्यदेशश्च, तत्प्रदेशश्चाख्यातः
भ
॥५॥