________________
३६५
॥॥
५.
उत्तराध्ययनसूत्र अध्ययनं ३४. किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुकलेसा य छटा य, नामाई तु सहकर्म कृष्णा नीला च कापोती च; तेजोपमा तथैव च ।
शुक्ललेश्या च षष्ठी च, नामानि तु यथाक्रमम् जीमूयनिद्धसंकासा, गवलरिद्वगसनिमा । खंजाजणनयणनिभा, किण्हलेसा उवण्णी स्निग्धनीमृतसंकाशा, गर्वलारिष्टकसंनिभा । खंजांजनेनयननिभा, कृष्णलेश्या तु वर्णतः नौलासोगसंकासा, चासपिच्छसमप्पभा । बेलियनिसकासा, नीललेसा उ वणंभो नीलाशोकसंकाशा, चाषपिच्छसमप्रभा । स्निग्धवैडूर्यसंकाशा, नीललेश्या तु वर्णत: प्रयसीपुप्फसंकासा, कोइलच्छदनिभा । पारेवयगीवानिमा, काऊलेसा उ वण्णमो
अतंसीपुष्पसकाशा, कोकिलच्छदसनिभा । पारापतग्रीवानिमा, कापोतलेश्या तु वर्णतः हिंगुलयघाउसकासी, तरुणाईचसनिमा । सुंयेर्तुण्डपईवनिमी, तेऊलेसा उ घण्णो हिंगुलपातुसंकाशा, तरुणादित्यसनिमा ।
शुकतुण्डप्रदीपनिभा, तेजोलेश्या तु वर्णतः हरियाल वसकासा, हलिहायसमप्पी । सणासणकुसुमनिमा, पम्हलेसी उपन्यो हरितालभेदसंकाशा, हरिद्राभेदसमप्रभा । 'सणासनकुसुमनिभा, पद्मलेश्या तु वर्णतः १मसति नाम
॥५॥
६
७॥
१॥
In