________________
ર
जैन सिद्धांत पाठमाळा.
षोडशविधं भेदेन, कर्म तु कषायनम् ।. सप्तविधं नवविधं वा, कर्म च 'नोकषायजम् नेरइयतिरिक्खार्ड, मणुस्सा तहेव य । देवाउयं चत्थं तु, या कम्मं चविहं नैरयिकतिर्यगायुः, मनुष्यायुस्तथैव च । देवायुश्चतुर्थं तु, आयुः कर्म चतुर्विधम् नामं कम्मं तु दुविहं, सुहमलुहं च श्राहियं । सुभस्स उ बहू भैया, एमेव असुहस्स वि नामकर्म तु द्विविधम्, शुभमशुभं चाख्यातम् । शुभस्य तु बहवो भेदाः, एवमेवाशुभस्यापि गोयं कम्मं दुविहं, उच्च नियं च श्रहियं । उच्च प्रहविहं होइ, एवं नीयं पि श्रहिये '
गोत्रकर्म द्विविधं, उच्च नीच चाख्यातम् । उच्चमष्टविधं भवति, एवं नीचमप्याख्यातम् दाणे लाभे य भोगे य, उवभोगे वीरिए तहा । पञ्चविहमन्तराय, समासेण वियाहियं
दाने लाभे च भोगे च उपभोगे वीर्ये तथा । पंचविधमन्तरायं, समासेन व्याख्यातम् एयाओ मूलपयडीप्रो, उत्तराओ य प्राहिया । परसगं खेत्तकाले य, भावं च उत्तरं सुण एता मूलप्रकृतयः, उत्तराश्चाख्याताः । प्रदेशाग्र क्षेत्रकालौ च भावं चोत्तरं शृणु सवेसिं चैव कम्माणं, पपसग्गमणन्तगं । गष्ठियसत्ताईयं, अन्तो सिद्धाण ग्राहियं १ कषायने पुष्टकरनार हास्यादिजन्य.
,
॥११॥
॥१२॥
॥१२॥
॥१३॥
॥१३॥
॥ १४॥
॥१४॥
॥१५॥
॥१५॥
॥१६॥
- ॥१६॥
॥१७॥