________________
जैन सिद्धांत पाठमाळा. नो बन्धइ । असायावेयणिजं च णं कम्मं नो भुजो भुजो उवविणाइ । अणाइयं च णं श्रणवदां दीहमद्धं चाउरन्तं संसारकन्तारं खिप्पामेव वीइवयड ॥२२॥
अनुप्रेक्षया भदन्त ! किं जनयति ?| अनुप्रेक्षयाऽऽयुवर्जाः सप्तकर्मप्रकृतीर्गाढबन्धनबद्धाःशिथिलबन्धनबध्धा:प्रकरोति । दीर्घकालस्थितिका हृस्वकालस्थितिका:प्रकरोति। तीव्रानुभावा मन्दानुभावाःप्रकरोति। (बहुप्रदेशाया अल्पप्रदेशाग्राः प्रकरोति।) आयुःकर्म च स्याद्वध्नातिस्यान्नबध्नाति। आशातावेदनीयंचकर्मनो भूयोभूयउपचिनोति । अनादिकं चाऽनवदग्रं दीर्घाध्धं संसारकान्तारं क्षिप्रमेवें व्यतिव्रजति ॥२२॥
धम्मकहाए णं भन्ते जीवे कि जणयइ ?। ध० निजरं जणयह । धम्मकहाए णं पवयणं पभावेइ । पवयण पभावेणं जीवे पागमेसस्स भइत्ताए कम्म निबन्धइ ॥२३॥
धर्मकथया भदन्त ! जीव:कि जनयति ? | धर्मकथयानिर्जरां जनयति धर्मकथया प्रवचनप्रभावयति । प्रवचन प्रभावेणजीव आगमिष्यतिकाले भद्रतया कर्म निबध्नाति ॥२३॥
सुयस्स धाराहणयाए गं भन्ते जीवे कि जणयइ ? । सु० अन्नाणं खवेइ न य संकिलिस्सइ ॥२४॥
श्रुतस्याऽऽराधनया भदन्त ! जीव:किं जनयति । श्रुतस्याराधनयाऽज्ञानं क्षपयति न च संक्लिश्यति ॥२४॥
एगग्गमणसंनिवेसणयाए णं भन्ते जीवे कि जणयइ । ए० 'चित्तनिरोहं करेइ ॥२५॥
एकाग्रमन:संनिवेशनया भदन्त ! जीवःकि जनयति?| एकाग्रमनःसंनिवेशनया चित्तनिरोधं करोति ॥२६॥