________________
३१४
जैन सिद्धांत पाठमाळा.
लाभसंपन्नश्च जीवोऽन्तक्रियां कल्पविमानोत्पत्तिकामाराधनामारा
ध्नोति ॥ १४॥
काल पडिलेहणयाए णं भन्ते जीवे किं जणय ? | का० नाणावरणिजं कम्मं खवे ॥१५॥
कालप्रतिलेखनया भदन्त ! जीवः कि जनयति । कालप्रति - लेखनया ज्ञानावरणीयं कर्मक्षपयति ॥ १५ ॥
पायच्छत्तकरणेण भन्ते जीवे किं जणय ? | पा० शवकम्मविसोहि जणयह । निरइयारे प्रावि भवइ । सम्प्रं च णं पायच्चित्तं पडिवजमाणे सगं च भग्यफलं व विसोहेइ, श्रायारं च आयारफलं च आराहे ॥१६॥
"
प्रायश्चित्तकरणेन भदन्त ! जीवः किं जनयति । प्रायश्चित्तकरणेन पापविशुध्धिं जनयति । निरतिचारश्चापिभवति । सम्यक् च प्रायश्चित्तं प्रतिपद्यमानः सम्यक्त्वमार्ग च सम्यक्त्वमार्गफलं च विशेोषयति आचारमाचारफलं चाराधयति ॥ १६ ॥
antarare णं भन्ते जीवे किं जणयह ? | ख० पल्हायणभावं जणयs । पल्हायणभावमुब गए य. सव्वपाणभूयजीवसत्ते सु मित्तीभावमुप्पाड मितीभावमुवगए याचि जीव भावचिसोहि arry fare भव ॥१७॥
क्षमापनया भदन्त ! जीवः कि जनयति ? | क्षमापनया प्रह्लादन भावं जनयति । प्रहलादभावमुपगतश्चः सर्वप्राणिभूतजीवसत्वेषु मैत्रीभावमुत्पादयति मैत्रीभावमुपगतश्चापिजीवः भावविशुकृित्वा निर्भयो भवति ॥ १७॥