________________
-
दशवकालिक सूत्र अध्ययनं ४. १७ कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्य (तस्मात् ) भवन् ? प्रतिक्रमामि, निन्दामि, गहे, आत्मानं व्युत्सृनामि ॥२॥
से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिशा वा, राम्रो वा, एगो वा, परिसागश्री वा, सुत्ते वा, जागरमाणे वा, से अगणिं वा इंगालं वा, मुग्मुरं वा, अचि वा, जाल वा, अलायं वा, सुद्धागणि वा, उधं वा, न उजिजा, न घटिजा, न मिदिजा, न उजालिजा, न पजालिजा, न निवाविजा, अन्नं न उजाविजा, न घट्टाविजा, न भिदाविजा, न उजालाविज्ञा, न पजालाविजा, न निवाविजा, अन्नं उंजन्त वा, घट्टतं वा, भिदंत वा, उजालंतं वा, पजालंतं वा, निव्वावंतं वा, न समजाणिजा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करत पि अन्नं न समगुजाणामि । तस्स भन्ते! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥३॥
स भिक्षुर्वा, भिक्षुकीवा, संयतविरतप्रतिहतप्रत्याख्यात पापकर्मा, दिवा वा, रात्रौ वा, एकाकी वा, परिषदगतो वा, सुप्तो वा, जाग्रहा, स अग्निवा अंगारंवा, ममुरंवा, अर्चाि, ज्वालां वा, अलातं वा, शुद्धाग्नि वा, उल्कां वा, नोत्सिञ्चेत् , न घट्टयेत् , न भिन्द्यात् , नोज्ज्वालयेत् , नप्रज्वालयेत् , न निर्वाययेत् , अन्यनोत्सेचयेत् , न घट्टयेत् , न भेदयेत् , नोज्ज्वालयेत् , न प्रज्वालयेत् , ननिर्वापयेत् , अन्यमुसिञ्चन्तं वा, घट्टयन्तं वा, भिन्दन्तं वा, उज्ज्वालयन्तं वा, प्रज्जालयन्तं वा, निर्वापयन्त वा, न समनुजानामि, यावजीवं त्रिविधं त्रिविधेन मनसा वचसा कायेन