________________
. उत्तराध्ययन सूत्रं श्रध्ययनं २५.
एतान्प्रादुरकार्षीद् बुद्ध:, यैर्भवति स्नातकः । सर्वकर्मविनिर्मुक्तं तं वयं ब्रूमो ब्राह्मणम्
"
एवं गुणसमाउत्ता, जे भवन्ति दिउत्तमा । ते समत्था समुद्धतुं परमप्पाणमेव य
3
एवं गुणसमायुक्ताः, ये भवन्ति द्विजोत्तमाः । ते समर्थाः समुद्ध, परमात्मानमेव च एवं तु संसद छिन्ने, विजयघोसे य माहणे । समुदाय तयं तं तु, जयघोसं महामुणि एवं तु संशये छिन्ने, विजयघोषश्च ब्राह्मणः । समादाय ततस्तं तु, जयघोषं महामुनिम् तुट्टे य विजयधासे, इणमुदाहु कथंजली । माणसं जहाभूयं, सुड्डु मे उबसिय तुष्टश्व विजयघोषः, इदमुदाह कृताञ्जलिः । ब्राह्मणत्वं यथाभूतं सुष्ठु म उपदर्शितम् तुम्भेजाया जन्नाणं, तुम्मे वेषविऊ विऊ । जोइसंगविऊ तुम्भे, तुम्मे धम्ममाण पारगा यूयं यष्टारो यज्ञाना, ययं वेदविदो विदुः । ज्योतिषांगविदों यूयं, यूयं धर्माणां पारगाः तुम्मे समत्था समुद्धतुं परमप्पाणमेव य । तमणुहं करेहम्हं, भिक्खेणं भिक्खु उत्तमा ययं समर्थाः समुद्धर्तु, परमात्मानमेव च । तदनुग्रहं कुरुतास्माकं भैयेण भिक्षूतमाः न कर्ज मom भिक्खेण, खिप्पं निक्खमसू दिया । ना भमिहिसि भयावट्टे, घोरे संसारसागरे
२८७
113811
॥३५॥
॥३६॥
॥३६॥
॥३७॥
॥३७॥
॥३८॥
॥३८॥
॥३६॥
॥३९॥
॥४०॥