________________
२६२
जैन सिद्धांत पाठमाळा.
तिन्दुयं नाम उज्जाणं, तम्मी नगरमण्डले । फासुए सिज्जसंधारे, तत्थ वासमुवागए तिन्दुकं नामोद्यानं, तस्या नगर मण्डले । प्रासुके शय्यासंस्तारे, तत्र वासमुपागतः ग्रह तेणेव कालेणं, धम्मतित्थयरे जिणे । भगवं वद्धमाणि त्ति, सव्वलोम्मि विस्सुए अथ तस्मिन्नेव काले धर्मतीर्थकरो जिनः । भगवान् वर्धमान इति, सर्वलोके विश्रुतः तस्स लोगपदीवस्स, प्रासि सीसे महायसे । भगवं गोयमे नाम, विजाचरणपारए
2
तस्य लोकप्रदीपस्य, श्रासीच्छिष्यो महायशाः । भगवान्गौतमो नाम, विद्याचरणपारगः बारसंगविक बुद्धे, सीससंघ समाडले । गामाणुगामं रीयन्ते, से वि सावत्थिमागए द्वादशाङ्गविद बुद्ध:, शिष्यसंघसमाकुलः 1, ग्रामानुयामं रीयमाणः सोऽपि श्रावस्तीमागतः कोदुगं नाम उज्जाणं, तम्मी नगरमण्डले । फासुए सिजसंथारे, तत्थ वासमुवागण कोष्टकं नामोद्यानं, तस्या नगरमण्डले । प्रासुके शय्यासंस्तारे, तत्र वासमुपागतः केसी कुमारसमणे, गोयमे य महायसे । उमवि तत्थ विहरिसु, भल्लीणा सुसमाहिया केशी कुमारश्रमण गौतमश्च महायशाः । उभावपि तत्र व्यहाष्टम् श्रालीनौ सुसमाहितौ
॥४॥
11811
በ
॥५॥
॥६॥
॥६॥
७
||७||
all
11511
HER
well