________________
जैन सिद्धांत पाठमाळा. जे लक्षणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे । कुहेडविजासवदारजीवी, न गच्छई सरणं तम्मि काले ॥४५॥ यो लक्षणं स्वप्नं प्रयुजानः, निमित्तकौतुहलसंप्रगाढः । कुहेटकविद्यालवद्वारजीवी, न गच्छति शरणं तस्मिन् काले॥४५ तमंतमेणेव उसे असीले, सया दुही विप्परियामुवेइ । संधावई नरगतिरिक्खजोणि, मोणं विराहेत्तु असाहुरुवे ॥४६॥ तमस्तमसैव तु स अशीलः, सदा दुःखी विपर्यासमुपैति । संघावति नरकतिर्यग्योनीः, मौंन विराध्याऽसाधुरूपः ॥४६॥ उहेसियं कीयगडं नियागं, न मुंचई किंच अणेसणिज । अन्गी विवा सव्वभक्खी भवित्ता, इत्तो चुए गच्छा कट्ट पाया
औद्देशिकं क्रीतकृतं नियागं, न मुंचति किंचिदनेषणीयम् । अग्निरिव सर्वभक्षीभूत्वा, इतथ्यतो(दुर्गति)गच्छति कृत्वा पापम् न त अरी कंउछेत्ता करेइ, जं से करे अप्पणिया दुरप्पया । से नाहइ मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥४८॥ न तदरिः कंठछेत्ता करोति, यत्तस्य करोत्यात्मीया दुरात्मता । स ज्ञास्यति मृत्युमुख तु प्राप्तः, पश्चादनुतापेन दयाविहीनः॥४८॥ निरट्टिया नग्गरुई उ तस्स, जे उत्तमटुं विवज्जासमेइ । इमे वि से नत्थि परे वि लोए, दुहश्रो वि से मिजइ तत्थ लोए॥ निरथिका नाग्न्यरुचिस्तु तस्य, य उत्तमाथ विपर्यासमेति ।
अयमपि तस्य नास्ति परोऽपि लोकः,द्विधापि सक्षीयते तत्र लोके एमेव हा छन्दकुसीलरूवे, मग विराहित्तु जिणुत्तमाणं । कुररी विवा भोगरसाणुगिद्धा, निरहसोया परियावमेइ ॥१०॥ एवमेव यथा छन्दकुशीलरूपा, मार्ग विराध्य जिनोत्तमानाम् । कुररीव भोगरसानुगृद्धा, निरर्थशोका परितापमेति ॥९॥