________________
२१८
जैन सिद्धांत पाठमाळा. जं च मे पुच्छसी काले, सम्म सुद्धेण चेयसा । ताई पाउकरे वुद्धे, तं नाणं जिणसासणे
॥३२॥ यच्च मां पृच्छसि काले, सम्यक् शुद्धेन चेतसा | । तत्प्रादुरकरोबुद्धः, तज्ज्ञानं जिनशासने ॥३२॥ किरियं च रोयई धीरे, अकिरियं परिवजए । दिठ्ठीए दिछीसम्पन्ने, धम्म चर सुदुचरं
॥३३॥ क्रियां च रोचयेद् धीरः, अक्रियां परिवर्जयेत् । 'दृष्ट्या दृष्टिसंपन्नः, धर्म चर सुदुश्वरम्
॥३३॥ एयं पुण्णपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चिच्चा कामाइ पवए ॥३॥ एतत्पुण्यपदं श्रुत्वा. अर्थधर्मोपशोभितम् । भरतोऽपि भारत वर्ष, त्यक्त्वा कामान् प्राब्राजीत् ॥३४॥ सगरो वि सागरन्त, भरहवासं नराहियो । इस्सरियं केवलं हिच्चा, दयाइ परिनिव्वुडे
सगरोऽपि सागरान्तं, भरतवर्ष नराधिपः । ऐश्वर्य केवलं त्यक्त्वा, दयया (संयमेन) परिनिवृतः ॥३५॥ चहत्ता भारहं वासं, चक्कवट्टी महदियो । पव्वजमभुवगो, मघवं नाम महाजसो
॥२६॥ त्यक्त्वा भारतं वर्ष, चक्रवर्ती महद्धिकः । प्रव्रज्यामभ्युपगतः, मघवा नाम महायशाः सर्णकुमारो मणुस्सिन्दो, चकवट्टी महद्वियो। पुत्तं रज्जे उठेऊणं, सो वि राया तवं चरे ॥३७॥ सनत्कुमारो मनुष्येद्रा, चक्रवर्ती महर्डिकः । पुत्रं राज्ये स्थापयित्वा, सोऽपिराजा तपोऽचरत् ॥३७॥
॥३५॥