________________
-
॥२०॥
॥२१॥
પાર
॥२२॥
जैन सिद्धांत पाठमाळा. त्यक्त्वा राष्ट्र प्रव्रजितः, क्षत्रियः परिभाषते । यया ते दृश्यते रूपं, प्रसन्नं ते तथा मनः किनामे सिंगोत्ते, कस्सट्टाए व माहणे । कहं पडियरसी बुद्धे, कंहं विणीए ति बुञ्चसी कि नाम कि गोत्रम् , कस्यार्थं वा माहनः । कथ प्रतिचरसि बुद्धान् , कथं विनीत इत्युच्यसे संजो नाम नामेण, तहा गोतेण गोयमो । गहभाली ममायरिया, विजाचरणपारगा संयतोनाम नाम्ना, तथा गोत्रेण गौतमः ।
गर्दभालयो ममाचार्याः, विद्याचरणपारगाः किरियं अकिरियं विणयं, अन्नाणं च महामुनी। एपहिं चउहि ठाणेहि, मेयन्ने कि पभासई क्रियामकियां विनयः, अज्ञानं च महामुने ।
एतेषु चतुःषु स्थानेषु, तत्वज्ञाः कि प्रभाषन्ते इइ पाउकरे बुद्धे, नायए परिणिन्दुए । विजाचरण संपन्ने, सच्चे सञ्चपरकमे इति प्रादुःकरोति बुद्धः, ज्ञातकः परिनिवृतः। विद्याचारित्रसंपन्नः, सत्यवान् सत्यपराक्रमः पडन्ति नरए घोरे, जे नरा पावकारिणी। दिव्वं च गई गच्छन्ति, चरित्ता धम्ममारियं
पतन्ति नरके घोरे, ये नराः पापकारिणः । दिव्यां च गतिं गच्छंति, चरित्वा धर्ममार्यम्
॥२३॥
२३॥
॥२४॥
॥२५॥