________________
उत्तराध्ययन सूर्व अध्ययनं १७
२०६
।
॥ ग्रह पावसमणिज्जं सत्तदहं ग्रयणं ॥ अथ पापमणीयं सप्तदशमध्ययनं ॥ १६ ॥ जे केइ उ पव्वइए नियण्डे, धम्मं सुणित्ता विणत्रवन्ते । सुदुलहं लहिडं वोहिला, विहरेज्ज पच्छा य जहासुहं तु ॥ ॥ यः कश्चित्तु प्रव्रजितो निर्यन्थः, धर्मं श्रुत्वा विनयोपपन्नः । सुदुर्लभं लब्ध्वा बोधिलाभ, विहरेत् पश्वाच्च यथासुखं तु ॥१॥ सेज्जा दढा पाउरणम्मि प्रत्थि उप्पज्जई भी नहेब पाउं । जाणामि जे वट्टर आउसुचि, कि नाम कादामि सुपण भन्ते ॥ शय्या दृढा प्रावरणं मेऽस्ति, उत्पद्यने भोक्तुं तथैव पातुम् । जानामि यद्वर्तत आयुष्मन्निति, किं नाम करिष्यामि श्रनेन भगवन्
जे केई पञ्चइए, निवासीले पनामती | भोच्चा पेच्चा सुहं सुबह, पावसमणिचि दुई यः कश्चित् प्रब्रजितः, निद्रागील: प्रकामशः । भुक्त्वा पीत्वा सुखं स्वपिति, पापश्यमण इत्युच्यते आयरियउवज्झाएहि, सुयं विषयं च गाहिए । . ते वेब खिंसर्ड वाले, पावसमणि धि आचार्योपाध्यायैः श्रुतं विनयं च त्राहितः । ताश्चैव खिंसति बाल:, पापश्रमण इत्युच्यते आयरियाणं, सम्म न fears | अप्पपिए थ, पावसमणि त्ति दुई
,
आचार्योपाध्यायानां सम्यग् न परितृप्यति । अप्रतिपूजकः स्तब्धः, पापश्रमण इत्युच्यते सम्महमाणे पाणाणि, वीयाणि हरियाणि य । असंजय संजयम्नमाणो. पावसमणि त्ति हुई
॥e॥
॥३॥
॥४॥
॥४॥
11'11
11311
un